________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 969 // 12 शतके उद्देशकः७ लोकाधिकारः। सूत्रम् 458 नरकपृथिवीभेदृप्रश्नः। सर्वजीवानामेकैकनरका वासुवासे काविधायक हता गोयमा! जाव अणंतखुत्तो, एवं सव्वजीवावि अणंतखुत्तो। सेवं भंते ! रत्ति जाव विरहइ ॥सूत्रम् 458 // 12-7 // 3 कइ ण मित्यादि, 4 नरगत्ताए त्ति नरकावासपृथिवीकायिकतयेत्यर्थः, असई ति, असकृदनेकशः, अदुव त्ति, अथवा, अणंतखुत्तोत्ति, अनन्तकृत्वोऽनन्तवारान्, 10 असंखेज्जेसु पुढविकाइयावाससयसहस्सेसु त्ति, इहासङ्ख्यातेषु पृथिवीकायिकावासेष्वेतावतैव सिद्धेर्यच्छतसहस्रग्रहणंतत्तेषामतिबहुत्वख्यापनार्थम्, 11 नवरंतेइंदिएस्वित्यादित्रीन्द्रियादिसूत्रेषु द्वीन्द्रियसूत्रात् रात्रीन्द्रियचतुरिन्द्रियेत्यादिनैव विशेष इत्यर्थः, 12 नो चेव णं देवीत्ताए त्ति, ईशानान्तेष्वेव देवस्थानेषु देव्य उत्पद्यन्ते सनत्कु मारादिषु पुनर्नेतिकृत्वा नो चेव णं देवीत्ताए इत्युक्तम्, 14 नो चेव णं देवत्ताए देवीत्ताए व त्ति, अनुत्तरविमानेष्वनन्तकृत्वो देवा नोत्पद्यन्ते देव्यश्च सर्वथैवेति नो चेव ण मित्याधुक्तमिति, 17 अरित्ताए त्ति सामान्यतः शत्रुभावेन, वेरियत्ताए त्ति वैरिकः शत्रुभावानुबन्धयुक्तस्तत्तया, घायगत्ताए त्ति मारकतया, वहगत्ताए त्ति व्यधकतया ताडकतयेत्यर्थः, पडिणीयत्ताए त्ति प्रत्यनीकतया कार्योपघातकतया, पच्चामित्तत्ताए त्ति, अमित्रसहायतया, 20 दासत्ताए त्ति गृहदासीपुत्रतया, पेसत्ताए त्ति प्रेष्यतयाऽऽदेश्यतया, भयगत्ताए त्ति भृतकतया दुष्कालादौ पोषिततया, भाइल्लगत्ताए त्ति कृष्यादिलाभस्य भागग्राहकत्वेन, भोगपुरिसत्ताए त्ति, अन्यरुपार्जितार्थानां भोगकारिनरतया, सीसत्ताए त्ति शिक्षणीयतया, वेसत्ताए त्ति द्वेष्यतयेति // 458 // द्वादशशते सप्तमः / / 12-7 // ॥द्वादशशतकेऽष्टम उद्देशकः॥ सप्तमे जीवानामुत्पत्तिश्चिन्तिता, अष्टमेऽपि सैव भङ्गयन्तरेण चिन्त्यत इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्१ तेणं कालेणं 2 जाव एवं व०- देवे णं भंते! महड्डीए जाव महेसक्खे अणंतरं चयं चइत्ता बिसरीरेसु नागेसु उववजेज्जा?, हंता घुयावदन बॅ०अनुत्तरविमानादिषु पृथिवीकायिकॅत्वेनोत्पन्नपूर्वत्व परस्परमातपित्रादित्वेनोत्पन्नपूर्वत्वादिप्रश्नीः। उद्देशक:८ नागाधिकारः। सूत्रम् 459 // 969 //