________________ श्रीअभय वृत्तियुतम् भाग-२ // 776 // ब्राह्मणकुण्डग्रामाधिकारः। ब्राह्मणकुण्डग्रामपश्चिमे क्षत्रियकंडग्राम भवित्ता आगाराओ अणगारियं पवइस्सामो अप्पेगइया हयगया एवं गयरहसिबियासंदमाणियागया अप्पेगइया पायविहारचारिणो / ९शतके पुरिसवग्गुरापरिक्खित्ता महता उक्कट्ठिसीहणायबोलकलकलरवेणं समुद्दरवभूयंपि व करेमाणा खत्तियकुंडग्गामस्स नगरस्स मज्झमझेणं | उद्देशक: 33 त्ति॥ चाउग्घंटे ति चतुर्घण्टोपेतम्, आसरहं ति, अश्ववाह्यरथं जुत्तामेव त्ति युक्तमेव, 9 जहा उववाइए(प० 64-2) परिसावन्नओ सूत्रम् 383 त्ति यथा कौणिकस्यौपपातिके परिवारवर्णक उक्तः स तथाऽस्यापीत्यर्थः, स चायम्, अणेगगणनायग-दंडनायग-राईसरतलवर-माडंबिय-कोडुबिय-मंतिमहामंतिगणग-दोवारिय-अमच्च-चेड-पीढमद्द-नगर-निगम-सेट्ठि- सत्थवाह-दूधसंधिवालसद्धिं संपरिवुडे त्ति, तत्रानेके ये गणनायकाः प्रकृतिमहत्तराः, दण्डनायकाः तन्त्रपालकाः,राजानोमाण्डलिकाः, ईश्वरा युवराजानः, जमालितलवराः परितुष्टनरपतिप्रदत्तपट्टबन्धविभूषिता राजस्थानीयाः, माडम्बिकाः छिन्नमडम्बाधिपाः, कोडुम्बिकाः कतिपय कुमारः। कुटुम्बप्रभवः, अवलगकाः सेवकाः, मन्त्रिणः प्रतीताः, महामन्त्रिणो मन्त्रिमण्डलप्रधानाः हस्तिसाधनोपरिका इति च प्रभोळग्रामे आगमन वृद्धाः, गणकाः गणितज्ञाः, भाण्डागारिका इति च वृद्धाः, दौवारिकाः प्रतीहाराः, अमात्या राज्याधिष्ठायकाः, चेटाः पर्युपासना धर्मोपदेशपादमूलिकाः, पीठमी आस्थाने आसनासीनसेवका वयस्या इत्यर्थः, नगरं नगरवासिप्रकृतयः, निगमाः कारणिकाः, प्रतिबोधादि। श्रेष्ठिनः श्रीदेवताऽध्यासिता सौवर्णपट्टविभूषितोत्तमाङ्गाः, सेनापतयः सैन्यनायकाः, दूता अन्येषां राजादेशनिवेदकाः, सन्धिपाला राज्यसन्धिरक्षकाः, एषां द्वन्द्वस्ततस्तैः, इह तृतीयाबहुवचनलोपो द्रष्टव्यः सार्द्ध सह, न केवलं सहितत्वमेवापितु तैः समिति समन्तात् परिवृतः परिकरित इति, चंदणुक्खित्तगायसरीरे त्ति चन्दनोपलिप्ताङ्गदेहा इत्यर्थः, महयाभडचडगरपहकरवंदपरिक्खित्ते त्ति महय त्ति महता बृहता प्रकारेणेति गम्यते, भटानां प्राकृतत्वान्महाभटानं वा, चडगर त्ति चटकरवन्तो विस्तरवन्तः, पहकर त्ति समूहास्तेषां यद्वन्दं तेन परिक्षिप्तो यः स तथा, पुप्फतंबोलाउहमाइयं ति, इहादिशब्दाच्छेखरच्छत्रचामरादिपरिग्रहः, // 776 //