________________ क्रमः पृष्ठः श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-२ | / / 15 // श्रीभगवत्यङ्गसूत्रस्य विषयानुक्रमः 3 विषयः सूत्रम् पृष्ठः क्रम: विषयः सूत्रम् नरकपृथिव्यधिकारः। 475-487 1007-10276 जीवैकप्रदेश पुद्गलैकद्वयादिसङ्ख्यातासङ्ख्यातासप्तनरकपृथिवीप्रश्नः / 1. नैरयिकद्वारम् / नन्तप्रदेशानां धर्मादिभिः कालैकसमयस्य / तेषुनरकावासविस्तारादिस्वरूपसङ्ख्या धर्मादिभिश्वसहस्पर्शनाप्रश्नाः। ४८३(अपूर्णम्) जीवानांकमर्द्धिधुत्यादिप्रश्नाः। 475 10077 9-10. अवगाढजीवावगाढद्वारे। 2. स्पर्श 3. प्रणिधि 4. निरयान्त। धर्माधर्माऽऽकाशजीवानामेकप्रदेशावगाढे 5. लोकालोकतिर्यध्यलोकानांमध्य धर्मादीनामवगाढप्रश्नाः। पुद्गलस्यैकद्व्यादि द्वाराणि / तेषु स्पर्शबाहल्यकर्मवेदनादि सं०असं० अनन्तकसमयावगाढेच प्रश्नाः / 476-479 ध०अ०प्रश्ना:। 483 6. दिशाविदिशाप्रवहद्वारम्।। पृथिव्यप्कायाद्यवगाढे पृथिव्यबादीनांऐन्त्र्यादिनां किमादिप्रवहप्रदेशप्रदेशवृद्धि परस्परावगाढप्रश्नाः। 484 प्रदेशसङ्ख्याऽऽकारान्तादिसप्तप्रश्राः।४८० 11. अस्तिकायनिषदनद्वारम् / धर्मादीनापञ्चास्तिकायलोकप्रश्नः। मन्येषुनिषदनादिसामर्थ्यप्रश्नाः। 485 7. अस्तिकायप्रवर्तनद्वारम् / 10 12. बहुसमद्वारम् / लोकस्यधर्माधर्माऽऽकाशजीवपद्लपचास्तिकायैः बहुसमसंक्षिप्तवक्रभागप्रश्नाः। 486 प्रयोजनादिप्रश्नाः। 481 1013/11 13. संस्थानद्वारम्। लोकस्यसुप्रष्ठिक८. अस्तिकायप्रदेशस्पर्शना द्वारम्। संस्थानोर्वादिलोकानामल्पधर्माधर्माऽऽकाशैकप्रदेशस्य धर्मादी बहुत्वप्रश्नाः / 487 नामेकादिप्रदेशैः सह स्पर्शनाप्रश्नाः / 482 1015 [13.5] 13 शतके उद्देशकः 5 // 15 //