SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 748 // पञ्चत्रिंशदधिकानि भवन्तीति, षट्कसंयोगे त्वष्टानां षोढात्वे पञ्चैककास्त्रयश्चेत्यादयः 111113 एकविंशतिर्विकल्पाः, तैश्च 9 शतके सप्तपदषट्कसंयोगानां सप्तकस्य गुणने सप्तचत्वारिंशदधिकं भङ्गकशतं भवतीति, सप्तसंयोगे पुनरष्टानां सप्तधात्वे सप्त उद्देशकः 32 | गाङ्गेयाविकल्पाः प्रतीता एव, तैश्चैकैकस्य सप्तकसंयोगस्य गुणने सप्तैव विकल्पाः, एषां च मीलने त्रीणि सहस्राणि त्र्युत्तराणि | धिकारः। भवन्तीति // 373 (अपूर्णम्॥ सूत्रम् 373 (अपूर्णम्) १९नव भंते! नेरतिया नेरतियपवेसणएणं पविसमाणा किंपुच्छा, गंगेया! रयणप्पभाए वा होजा जाव अहेसत्तमाए असंयोगाः नवनारक जीववा होज्जा अहवा एगे रयण अट्ठ सक्करप्पभाए होजा एवं दुयासंजोगो जाव सत्तगसंजोगो य जहा अट्ठण्हं भणियं द्विकसं० 168 त्रिकसं० 980 प्रवेशनके, तहा नवण्हंपि भाणियव्वं नवरं एक्केको अब्भहिओ संचारेयव्वो, सेसं तं चेव पच्छिमो आलावगो अहवा तिन्नि चतुष्कसं० 1960 एकद्व्यादि संयोगी रयण एगे सक्कर० एगे वालुय० जाव एगे अहेसत्तमाए वा होज्जा // सूत्रम् 373 (अपूर्णम्) / षट्कस० 392 7,8,28, * 19 नव भंते! इत्यादि, इहाप्येकत्वे सप्तैव, द्विकसंयोगे तु नवानां द्वित्वेऽष्टौ विकल्पाः प्रतीता एव, सप्तसं० 28 56,70,56, २८,१इत्यादितैश्चैकविंशतेः सप्तपदविकसंयोगानां गुणनेऽष्टषष्ट्यधिकं भङ्गकशतं भवतीति, त्रिकसंयोगे तु नवानां 5005 द्वावेकको तृतीयश्च सप्तकः 117 इत्येवमादयोऽष्टाविंशतिर्विकल्पाः, तैश्च सप्तपदत्रिकसंयोगपञ्चत्रिंशतो गुणने नव शतान्यशीत्युत्तराणि भङ्गकानां भवन्तीति, चतुष्कयोगे तु नवानां चतुर्द्धात्वे त्रय एककाः षट्चेत्यादयः १११६षट्पञ्चाशद्विकल्पाः, तैश्च सप्तपदचतुष्कसंयोगपञ्चत्रिंशतो गुणने सहस्रं नव शतानि षष्टिश्च भङ्गकानां भवन्तीति, पञ्चकसंयोगे तु नवानां पञ्चधात्वे // 7 // चत्वार एककाः पञ्चकश्चेत्यादयः 11115 सप्ततिर्विकल्पाः , तैश्च सप्तपदपञ्चकसंयोगएकविंशतेर्गुणने सहस्रं चत्वारि शतानि सप्ततिश्च भङ्गकानां भवन्तीति, षट्कसंयोगे तु नवानां षोढात्वे पञ्चैककाश्चतुष्ककश्चेत्यादयः 111114 षट्पञ्चाशद्विकल्पा पञ्चकस० 1470 विविधभङ्गप्रश्ना : /
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy