SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 714 // अयन्नं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वब्भंतरए सव्वखुड्डाए वट्टे तिल्लपूयसंठाणसंठिए वट्टे रहचक्कवालसंठाणसंठिए वट्टे ९शतके पुक्खरकन्नियासंठाणसंठिए वट्टे पडिपुन्नचंदसंठाणसंठिए पन्नत्ते एगंजोयणसयसहस्सं आयामविक्खंभेण मित्यादि, किमन्तेयं व्याख्या? उद्देशकः१ जम्बूद्वीपाइत्याह जावे त्यादि, एवामेव त्ति, उक्तेनैव न्यानेन पूर्वापरसमुद्रगमनादिना सपुव्वावरेणं ति सह पूर्वेण नदीवृन्देनापरं सपूर्वापरं धिकारः। तेन चोद्दस सलिला सयसहस्सा छप्पन्नं च सहस्सा भवंतीति मक्खाय त्ति, इह सलिलाशतसहस्राणि नदीलक्षाणि, एतत्सङ्ख्या सूत्रम् 362 जम्बूद्वीपचैवम्, भरतैरावतयोर्गङ्गासिन्धुरक्तारक्तवत्यः प्रत्येकं चतुर्दशभिर्नदीनांसहस्रैर्युक्ताः, तथा हैमवतैरण्यवतयोः रोहिद्रोहितांशा स्थलाऽऽकार खंड-योजनसुवर्णकूला रूप्यकूलाः प्रत्येकमष्टाविंशत्या सहस्रैर्युक्ताः, तथा हरिवर्षरम्यकवर्षयोर्हरिहरिकान्तानरकान्तानारीकान्ताः प्रत्येक वर्ष-पर्वतषट्पञ्चाशता सहस्रैर्युक्ताः समुद्रमुपयान्ति, तथा महाविदेहे शीताशीतोदे प्रत्येकं पञ्चभिर्लक्षैभत्रिंशता च सहस्रैर्युक्ते समुद्रमुपयाते कूट-तीर्थ विजय-द्रहइति, सर्वासां च मीलने सूत्रोक्तं प्रमाणं भवति, वाचनान्तरे पुनरिदं दृश्यते! जहा जंबूद्दीवपन्नत्तीए तहा णेयव्वं जोइसविहूर्ण / जावखंडा जोयण वासा पव्वय कूडा य तित्थ सेढीओ। विजयद्दहसलिलाउ य पिंडए होति संगहणी॥१॥ति, तत्र जोइसविहणं ति संग्रहणी प्रश्नाः / जंबूद्वीपप्रज्ञप्त्यांज्योतिष्कवक्तव्यताऽस्ति तद्विहीनं समस्तंजम्बूद्वीपप्रज्ञप्तिसूत्रमस्योद्देशकस्य सूत्रज्ञेयम्, किंपर्यवसानं पुनस्तद्? इत्याह-जाव खंडे त्यादि, तत्र खंडे त्ति जम्बूद्वीपो भरतक्षेत्रप्रमाणानि खण्डानि कियन्ति स्यात्?, उच्यते, नवत्यधिकं / खण्डशतम्, जोयण त्ति जम्बूद्वीपः कियन्ति योजनप्रमाणानि खण्डानि स्यात्?, उच्यते, सत्तेव य कोडिसया णउया छप्पन्नसयसहस्साई। चउणउई च सहस्सा सयं दिवढं च साहीयं॥ 1 // गाउयमेगं पन्नरस धणुस्सया तह धणूणि पन्नरस / सद्धिं च अंगुलाई O सप्तैव कोटीशतानि नवतिः कोट्यः षट्पञ्चाशल्लक्षाश्चतुर्नवतिः सहस्राणि साधिकं सार्धं शतं च॥ 1 // गव्यूतमेकं पञ्चदशाधिकानि पञ्चदश शतानि धनूंषि षष्टिश्वाङ्गलानां . // 714 R
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy