________________ क्रमः विषयः सूत्रम् पृष्ठः श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 7 // श्रीभगवत्यङ्गसूत्रस्य विषयानुक्रमः 752 एकव्वादियोगा 7,6,15,20,15, 6 इत्यादिविविधभङ्गप्रश्नाः। ३७३(अपूर्णम्) नारकजीवप्रवेशनकाल्पबहुत्वप्रश्नाः / 373 तिर्यग्योनिप्रवेशनकप्रकार प्रश्नः / एकादियावदसङ्ख्यात ति० प्र० योगादि, उत्कृष्ट ति० प्र०, अल्पबहुत्वादिप्रश्नाः। 374 मनुष्यप्रवेशनकप्रकारप्रश्नः।। एकादियावदसङ्घयेय / मनु० प्र० योगादि, उत्कृष्ट मनु० प्र०, तदल्पबहुत्वादिप्रश्नाः। देवप्रवेशनकप्रकार प्रश्नाः। एकादियावदसङ्ख्येय देव० प्र० योगादि, उत्कृष्ट देव० प्र०, तदल्पबहुत्वादिप्रश्नाः। 376 सर्वप्रवेशनकाल्पबहुत्वप्रश्नः। 377 नै० आदीनांसान्तरनिरन्तरोत्पादोद्वर्तना पृष्ठ: / क्रम: विषयः सूत्रम् प्रश्नाः। नै० आदीनांसदसदुत्पादोद्वर्तना७५३ तद्धेतु, भगवतः स्वयंज्ञान, नै०आदीनां स्वयमुत्पादादिप्रश्नाः। 378 755 18 गाङ्गेयस्य दीक्षानिर्वाणादि। 379 [9.33] 9 शतके उद्देशकः 33 ब्राह्मणकुण्डग्रामाधिकारः। 380-390 / प्रभोरागमनमृषभदत्तदेवानंदाशुश्रूषारोमाञ्च-दूधधारा-प्रभोः समाधानधर्मकथन-प्रव्रज्या-मोक्षादि। 380-382 ब्राह्मकुंडग्रामपश्चिमे क्षत्रियकुंडग्रामे जमालिकुमारः। प्रभो ग्रामे आगमनं पर्युपासना धर्मोपदेशप्रतिबोधादि। 383 जमालेर्मातृपितृनिवेदनं हिरण्यादिपरिभोगाग्रहाशाश्वतकथनादिपरस्पर संवाददीक्षाऽनुमत्यादि। 384 7584 जमालीनिष्क्रमणमहोत्सवः।। 758 अभिषेक-रजोहरणा-ऽऽनयना-ग्रकेश दूरीकरण-स्नान-वस्त्र-शिबिकादिऋद्धिसहगमन 375 // 7 //