SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 524 // 7 शतके उद्देशकः 7 अनगाराधिकारः। सूत्रम् 292 पृथिव्यादि नामप्रकामवेदनावेदनादि प्रश्नाः / प्रश्नः, पृच्छतोऽयमभिप्रायः, यद्यसौन प्रभुस्तदाऽसौ भोगभोजनासमर्थत्वान्न भोग्यत एव न भोगत्यागीत्यतः कथं निर्जरावान्? कथंवा देवलोकगमनपर्यवसानोऽस्तु?, उत्तरंतु नो इणढे समढेत्ति, कस्माद्?, यतः पभूणं से त्तिस क्षीणभोगी मनुष्योऽन्नतराई ति, एकतरान् कांश्चित्क्षीणशरीरसाधूचितान्, एवं चोचितभोगभुक्तिसमर्थत्वाद्धोगित्वं तत्प्रत्याख्यानाच्च तत्त्यागित्वं ततो निर्जरा ततोऽपि च देवलोकगतिरिति / 19 आहोहिए णं ति, आधोऽवधिको नियतक्षेत्रविषयावधिज्ञानी, 20 परिमाहोहिए णं ति परमाधोऽवधिकज्ञानी, अयं च चरमशरीर एव भवतीत्यत आह तेणेव भवग्गहणेणं सिज्झित्तए इत्यादि॥२९१ // अनन्तरं / छद्मस्थादिज्ञानवक्तव्यतोक्ता, अथ पृथिव्याद्यज्ञानिवक्तव्यतोच्यते 22 जे इमे भंते! असन्निणो पाणा, तंजहा-पुढविकाइया जाव वणस्सइ छट्ठा य एगतिया तसा, एएणं अंधा मूढा तमंपविट्ठा तमपडलमोहजालपडिच्छण्णा(च्छिन्ना) अकामनिकरणं वेदणं वेदेंतीति वत्तव्वं सिया?, हंता गोयमा! जे इमे असन्निणो पाणा जावपुढविकाइयाजाववणस्सइ छट्ठाय जाव वे. वेदेंतीति व सिया॥२३ अस्थिणंभंते! पभूवि अकामनिकरणं वे वे(द)ति?, हंता गोयमा! अस्थि, 24 कहनं भंते! पभूवि अकामनिकरणं वे० वेदेति?, गोयमा! जेणं णो पभू विणा (प)दीवेणं अंधकारंसि रूवाई पासित्तएजेणं नो पभू पुरओ रू० अणिज्झाइ(ए)त्ता णं पासित्तएजेणं नो पभूमग्गओ रू० अणवयक्खित्ता णं पासित्तए (जेणं नो पभूपासओ रूवाई अणुलोइत्ता णं पासित्तएजेणं नो पभूउझुरूवाइं अणालोएत्ता(यत्ता) णं पासित्तएजेणं नो पभूअहे रूवाई अणालोइत्ता णं पासित्तए) जे णं नो प्रभू उर्ल्ड रू० अणालोएता णं पासित्तए जेणं नो प्रभू अहे रू० अणालोए(य)त्ता णं पासित्तए एस णं गोयमा! पभूवि अकामनि० वेदणं वेदेति / / 25 अस्थिणं भंते! पभूवि पकामनि० वे वेदेति?, हंता अस्थि, 26 कहनं भंते! पभूवि पकामनि० वे वेदेति?,गोयमा! जेणं नो पभूसमुद्दस्स पारंगमित्तए जेणं नोपभूसमुद्दस्स पारगयाइंरू० पा० // 524 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy