SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 518 // नरगतिरिक्खजोणिएसु उववजि०, 23 ते णं भंते! ढंका कंका विलका (कला) मढुगा सिही निस्सीला तहेव जाव ओ(उ)सन्नं नरगतिरिक्खजोणिएसु उववजि० / सेवं भंते! रत्ति / / सूत्रम् 288 // सत्तमस्स छ8ो उद्देसओ॥७-६॥ 19 दुरूव त्ति दुःस्वभावाः, अणाएज्जवयणपच्चायाय त्ति, अनादेयवचनप्रत्याजाते येषां ते तथा, प्रत्याजातं तु जन्म, कूडे त्यादौ कूटंभ्रान्तिजनकद्रव्यम् कपटं वञ्चनाय वेषान्तरादिकरणम्, गुरुनिओगविणयरहिया यत्ति गुरुषुमात्रादिषु नियोगेनावश्यतया यो विनयस्तेन रहिता येते तथा, चः समुच्चये, विकलरूव त्ति, असम्पूर्णरूपाः, खरफरुसज्झामवण्ण त्ति खरपरुषाः स्पर्शतोऽतीवकठोराः, ध्यामवर्णा अनुज्ज्वलवर्णास्ततः कर्मधारयः, फुट्टसिर त्ति विकीर्णशिरोजा इत्यर्थः, कविलपलियकेस त्ति कपिलाः पलिताश्च शुक्ला: केशा येषां ते तथा, बहुण्हारुसंपिणद्धदुईसणिज्जरूव त्ति बहुस्नायुभिः संपिनद्धं बद्धमत एव दुःखेन दर्शनीयं रूपं येषां ते तथा, संकुडियवलीतरंगपरिवेढियंगमंगा सङ्कटितं वलीलक्षणतरङ्गैः परिवेष्टितं चाङ्गं येषां ते तथा, क इव? इत्यत आह जहापरिणयव्व थेरयणर त्ति जरापरिगतस्थविरनरा इवेत्यर्थः, स्थविराश्चान्यथाऽपि व्यपदिश्यन्त इति जरापरिणतग्रहणम्, तथा पविरलपरिसडियदंतसेढी प्रविरला दन्तविरलत्वेन परिशटिताच दन्तानां केषाञ्चित्पतितत्वेन भग्नत्वेन वा दन्तश्रेणिर्येषां ते तथा, उब्भडघडमुह त्ति, उद्भटं विकरालंघटकमुखमिव मुखं तुच्छदशनच्छदत्वाद्येषां ते तथा, उब्भडघाडामुह त्ति क्वचित्तत्रोद्भटे स्पष्टे, घाटामुखे शिरोदेशविषयौ येषां ते तथा, वंकवलीविगयभेसणमुह त्ति वर्षं वक्रं पाठान्तरेण व्यङ्गं सलाञ्छनं वलिभिर्विकृतं च बीभत्सं भेषणं भयजनकं मुखं येषां ते तथा, कच्छूकसराभिभूया कच्छू: पामणा(मा)तया कशरैश्च खशरैरभिभूता व्याप्ता येते तथा, अत एव खरतिक्खनखकंडुइयविक्खयतणु त्ति खरतीक्ष्णनखानां कण्डूयितेन विकृता कृतव्रणा तनुः शरीरं येषां ते तथा, दडुकिडिभसिंझफुडियफरुसच्छवि त्ति दद्रुकिडिमसिध्मानि क्षुद्रकुष्ठविशेषास्तत्प्रधाना स्फुटिता परुषा 7 शतके उद्देशकः 6 आयुष्काधिकारः। सूत्रम् 288 दुःस्वभावकटकपटविनयरहितदुःरूपविकारालमुखतीक्ष्णनखविकृततनुदद्रुप्रधानछवीरूपादि मनुष्याः / // 518 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy