________________ श्रीभगवत्यङ्ग श्रीअभयवृत्तियुतम् भाग-१ // 516 // द:षमा मनुष्याणामा प्रत्यावतार प्रश्राः / लतादयः, वल्ल्यो वालुङ्गीप्रभृतयः, तृणानि वीरणादीनि, पर्वगा इक्षुप्रभृतयः, हरितानि दूर्वादीनि, औषध्यः शाल्यादयः, 7 शतके प्रवालाः पल्लवाकुराः, अङ्कराः शाल्यादिबीजसूचयः ततो वृक्षादीनां द्वन्द्वस्ततस्त आदिर्येषां ते तथा तांश्च, आदिशब्दात् / उद्देशक:६ आयुष्काकदल्यादिवलयानि पद्मादयश्च जलजविशेषा ग्राह्याः, कानेवंविधान्? इत्याह तणवणस्सइकाइए त्ति बादरवनस्पतीनित्यर्थः, धिकारः। पव्वए त्यादि, यद्यपि पर्वतादयोऽन्यत्रैकार्थतया रूढास्तथापीह विशेषो दृश्यः, तथाहि, पर्वतननादुत्सवविस्तारणात्पर्वताः सूत्रम् 288 दुःषमा क्रीडापर्वता उज्जयन्त वैभारादयः, गृणन्ति शब्दायन्ते जननिवासभूतत्वेनेति गिरयो गोपालगिरिचित्रकूटप्रभृतयः, डुङ्गानां शिलावृन्दानां चौरवृन्दानां चास्तित्वात् डुङ्गराः शिलोच्चय मात्ररूपाः, उच्छ(त्थ)ल त्ति, उत्, उन्नतानि स्थलानि धूल्युच्छ्रयरूपाण्युच्छ (त्थ)लानि, क्वचिदुच्छब्दो न दृश्यते, भट्ठि त्ति पांश्वादिवर्जिता भूमयस्तत एषां द्वन्द्वस्ततस्त आदिर्येषां ते तथा तान, आदिशब्दात् प्रासादशिखरादिपरिग्रहः, विरावेहिति त्ति विद्रावयिष्यन्ति, सलिले त्यादि सलिलबिलानि च भूमिनिझरा, गर्ताश्च श्वभ्राणि, दुर्गाणि च खातवलयप्राकारादिदुर्गमाणि, विषमाणि च विषमभूमिप्रतिष्ठितानि, निम्नोन्नतानिच प्रतीतानि द्वन्द्वोऽतस्तानि // तत्तसमजोइभूय त्ति तप्तेन तापेन समाः तुल्याः, ज्योतिषा वह्निना भूता जाता या सा तथा धूलीबहुले त्यादौ धूली पांशुः, रेणुः वालुका, पङ्कः कईमः, पनकः प्रबल: कर्दमविशेषः, चलनप्रमाणः कर्दमश्चलनीत्युच्यते, दुन्निकम त्ति। दुःखेन नितरां क्रमः क्रमणं यस्यां सा दुर्निक्रमा॥ 287 // 19 तीसे णं भंते! समाए भारहे वासे मणुयाणं केरिसए आगारभावपडोयारे भविस्सति?, गोयमा! मणुया भवि० दुरूवा दुवन्ना दुगंधा दुरसा दुफासा अणिट्ठा अकंता जाव अमणामा हीणस्सरा दीण अणि? जाव अमणामस्सरा, अणादेजवयणपच्चायाया निल्लज्जा, कूड-कवड-कलह-वह-बंध-वेरनिरया मज्जायातिक्कमप्पहाणा अकजनिच्चुञ्जता गुरुनियोयविणयरहिया य विकलरूवा // 516 //