SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 496 // 7 शतके उद्देशक:२ विरतिरधिकारः। सूत्रम् 271 जीवादिज्ञानाज्ञाने सुप्रत्याख्यानदुःप्रत्याख्याने आदि प्रश्नाः। ॥सप्तमशतके द्वितीयोद्देशकः॥ प्रथमोद्देशके प्रत्याख्यानिनो वक्तव्यतोक्ता द्वितीये तु प्रत्याख्यानं निरूपयन्नाह १से नूणं भंते! सव्वपाणेहिं सव्वभूएहिं सव्वजीवेहिं सव्वसत्तेहिं पच्चक्खायमिति वदमाणस्स सुपच्चक्खायं भवति दुपच्च० भ०?, गोयमा! सव्वपाणेहिं जाव सव्वसत्तेहिं पच्चक्खायमिति वदमाणस्स सिय सुपच्चक्खायं भ० सिय दुपच्च० भ०, से केणटेणं भंते! एवं वु० सव्वपाणेहिं जाव सिय दुपच्च० भ०?, गोयमा! जस्स णं सव्वपा० जाव सव्वस० पच्चक्खायमिति वद० णो एवं अभिसमन्नागयं भ० इमे जीवा इमे अजीवा इमे तसा इमे थावरा तस्स णं सव्वपाणेहिं जाव सव्वस पञ्चक्खायमिति वद० नो सुपच्च० भ० दुपच्च० भ०, एवं खलु से दुपच्चक्खाई सव्वपा० जाव सव्वस पच्चक्खायमिति वदमाणो नो सच्चं भासं भासइ मोसं भासं भा०, एवं खलु से मुसावाईसव्वपाणेहिंजाव सव्वस ति० तिविहेणं असंजयविरयपडिहयपच्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले याविभ०, जस्सणं सव्वपा० जाव सव्वस पच्चक्खायमिति वद एवं अभिस० भ० - इमे जीवा इमे अजीवा इमे तसा इमे थावरा, तस्स णंसव्वपा० जाव सव्वस पच्चक्खायमिति वद सुपच्च० भ० नो दुपच्च० भ०, एवं खलु से सुपच्च० सव्वपाणेहिं जाव सव्वस० पञ्चक्खायमिति वयमाणे सच्चं भासं भा० नो मोसं भासं भा०, एवं खलु से सच्चवादी सव्वपा० जाव सव्वस० ति तिविहेणं संजयविरयपडिह० अकि० संवुडे एगंतपंडिए याविभ०, से तेण० गोयमा! एवं वु० जाव सिय दुपच्च० भ०॥सूत्रम् 271 // १से नूण मित्यादि, सिय सुपच्च० सिय दुपच्च० मिति प्रतिपाद्य यत्प्रथमंदुष्प्रत्याख्यानत्ववर्णनं कृतं तद्यथासङ्ख्यन्यायत्यागेन यथाऽऽसन्नतान्यायमङ्गीकृत्येति द्रष्टव्यम्, नो एवं अभिसमन्नागयं भ. त्ति नो नैववमिति वक्ष्यमाणप्रकारमभिसमन्वागतमवगतं स्यात्, नो सुपच्च० भ० त्ति ज्ञानाभावेन यथावदपरिपालनात्सुप्रत्याख्यानत्वाभावः, सव्वपाणेहिं ति सर्वप्राणेषु 4 तिविहं ति // 496 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy