________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 494 // वेषो मुनिनेपथ्यं स हेतुर्लाभे यस्य तद्वैषिकमाकारमात्रदर्शनादवाप्तं न त्वावर्जनया, अनेन पुनरुत्पादनादोषापोहमाह, ७शतके सामुदाणियस्स त्ति ततस्ततो भिक्षारूपस्य, किंभूतो निर्ग्रन्थः? इत्याह निक्खित्तसत्थमुसले त्ति त्यक्तखङ्गादिशस्त्रमुशलः, उद्देशकः१ आहारकाववगयमालावन्नगविलेवणे त्ति व्यपगतपुष्पमालाचन्दनानुलेपनः,स्वरूपविशेषणेचेमेन तुव्यवच्छेदार्थे, निर्ग्रन्थानामेवंरूपत्वा- नाहारक वक्तव्यतादेवेति, ववगयचुयचइयचत्तदेहं ति व्यपगताः स्वयं पृथग्भूता भोज्यवस्तुसंभवा आगन्तुका वा कृम्यादयः, च्युता मृताः स्वत ऽऽधिकारः। एव परतो वाऽऽभ्यवहार्यवस्त्वात्मकाः पृथिवीकायिकादयः, चइय त्ति त्याजिता भोज्यद्रव्यात् पृथक्कारिता दायकेन, चत्त / सूत्रम् 270 शस्त्रातीतत्ति स्वयमेव दायकेन त्यक्ता भक्ष्यद्रव्यात्पृथक्कृता देहाः, अभेदविवक्षया देहिनो यस्मात्स तथा तमाहारम्, वृद्धव्याख्या तुल परिणामितैव्यपगत ओघतश्चेतनापर्यायादपेतः च्युत जीववक्रियातो भ्रष्टः, च्यावितः स्वत एवाऽऽयुष्कक्षयेण भ्रंशितः, त्यक्तदेहः |षितव्येषिता परित्यक्तजीवसंसर्गजनिताहारप्रभवोपचयः, तत एषां कर्मधारयोऽतस्तम्, किमुक्तं भवति? इत्याह जीवविप्पजढं ति प्रासुक कृतादि नवकोटिमित्यर्थः, अकयमकारियमसंकप्पियमणाहूयमकीयगडमणुद्दिढे, अकृतं साध्वर्थमनिर्वर्तितं दायकेन, एवमकारितं दायकेनैव, अनेन शुद्धोद्मा दिशुद्धादि विशेषणद्वयेनानाधाकर्मिक उपात्तः, असङ्कल्पितं स्वार्थं संस्कुर्वता साध्वर्थतया न सङ्कल्पितम्, अनेनाप्यनाधाकर्मिक एव भिक्षागृहीतः, स्वार्थमारब्धस्य साध्वर्थं निष्ठां गतस्याप्याधाकर्मिकत्वात्, न च विद्यत आहूतमाह्वानमामन्त्रणं नित्यं मद्गृहे पोष- स्वरूपम् प्रश्नाः / मात्रमन्नं ग्राह्यमित्येवंरूपं कर्मकराद्याकारणंवा साध्वर्थं स्थानान्तरादन्नाद्यानयनाय यत्र सोऽनाहूतोऽनित्यपिण्डोऽनभ्याहृतो ब्लू वेत्यर्थः, स्पर्द्धावाऽऽहूतं तन्निषेधादनाहूतः, दायकेनास्पर्धया दीयमानमित्यर्थः, अनेन भावतोऽपरिणताभिधानएषणादोषनिषेध // 494 // उक्तोऽतस्तम्, अक्रीतकृतं क्रयेण साधुदेयं न कृतम्, अनुद्दिष्टमनौद्देशिकम्, नवकोडीपरिसुद्धं ति, इह कोटयो विभागास्ताश्चेमा, बीजादिकं जीवं न हन्ति न घातयति घ्नन्तं नानुमन्यते 3, एवं न पचति 3 न क्रीणाति 3 इत्येवंरूपाः, दसदोसविप्पमुक्कं ति