________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 2 // ॥श्रीमद्विजयरामचन्द्रसूरीश्वरस्मृति-ग्रन्थमाला-आगमाङ्कः-५-ग्रन्थाङ्कः-५/१॥ // प्रथमतीर्थपति-श्रीआदिनाथस्वामिने नमः // ऐं नमः। चरमतीर्थपति-श्रीमहावीरस्वामिने नमः॥ ॥पञ्चमगणधर-श्रीमत्सुधर्मस्वामिने नमः॥ / तपागच्छीय पूज्याचार्यदेव-श्रीमद्विजयदान-प्रेम-रामचन्द्रसूरीश्वरेभ्यो नमः / / श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्चन्द्रकुलालङ्कार-श्रीमदभयदेवसूरिसूत्रितविवरणयुतं श्रीव्याख्याप्रज्ञप्त्यङ्गसूत्रम् (श्रीमद्भगवत्यङ्गसूत्रम् ) / प्रथमो विभाग: धर्मप्रभावकसाम्राज्यम् / तपागच्छाधिराज-जैनशासनशिरोमणि-पूज्याचार्यदेव-श्रीमद्विजयरामचन्द्रसूरीश्वराः आज्ञाऽऽशीर्वाददातार: ज्योतिर्मूर्ति-सूरिरामचन्द्रपरमकृपापात्र-सुविशालगच्छाधिपतय: पूज्याचार्यदेव-श्रीमद्विजयमहोदयसूरीश्वराः प्रेरकाः शासनप्रभावक-पूज्याचार्यदेव-श्रीमद्विविजयमुक्तिचन्द्रसूरीश्वरविनेयरत्न-प्रज्ञामूर्ति-पूज्याचार्यदेव-श्रीमद्विजयविचक्षणसूरीश्वराः मार्गदर्शकाः पू.आ.भ.श्रीमद्विजयरामचन्द्रसूरि-पट्टालङ्कार-पू.आ.भ.श्रीमद्विजयजितमृगाङ्कसूरीश्वरविनेयरत्न-सुविशालगच्छाधिपतय: पू.आ.भ.श्रीमद्विजयहेमभूषणसूरीश्वरा: सम्पादकाः सूरिश्रीरामचन्द्रगुरुकृपापात्र-पूज्यमुनिवर्यश्रीदर्शनभूषणविजयविनेयरत्न-पूज्यमुनिप्रवरश्रीदिव्यकीर्तिविजयगणिवर्याः