________________ श्रीभगवत्य श्रीअभय वृत्तियुतम् भाग-१ // 16 // श्रीभगवत्यङ्गसूत्रस्य विषयानुक्रमः [6.8] विषयः सूत्रम् पृष्ठः / क्रमः विषयः सूत्रम् पृष्ठः मुहूर्तोच्छवासादि शीर्षप्रहेलिकान्त | 2 स्वशरीरादिविकुर्वणादि कालक गणनीयकाल पल्यसागरादि उत्सर्पिण्य आदिपदलं नीलकआदिपुद्गलतादि न्तोपमेयकालमान प्रश्नाः। 247 462 परिणमनसामर्थ्य प्रश्नाः। 253 477 सुषमसुषमाकाले आकारभावप्रत्यावतारादि | 3 अविशुद्धतरलेश्यानां देवाधनवगमादि प्रश्नाः / 254 477 प्रश्नाः / पद्मगंधमृगगन्धाममतेजस्तलिसहिष्णु [6.10] 6 शतके उद्देशकः 10 शनैश्वारि षधिमनुष्याः। 248 464 अन्ययूथवक्तव्यताऽऽधिकारः। 6 शतके उद्देशकः 8 अन्यजीवस्य सुखदुःखाधुपदर्शनसामर्थ्य पृथिव्यधिकारः। प्रश्नाः / सप्तपृथिवी प्रश्नः। जीवोजीवः (चैतन्य), रत्नप्रभाद्यधो सौधर्मकल्पाद्यधो नैरयिको जीव आदि प्रश्नाः। ग्राममेघाग्निचन्द्राधस्तत्व प्रश्नाः। 249 468 3 प्राणादीनामेकान्तेन सुखादिवेदन प्रश्नाः। 257 जीवानां षड्विधायुर्बन्ध नैरयिकादीनामनन्तरपरंपरक्षेत्रावजातिनामनिधत्तादि प्रश्नाः। 250 470 गाढपुद्गलाहार प्रश्नाः। 258 481 लवणादिसमुद्रानां समक्षुब्धजलता केवलिन इन्द्रियैर्ज्ञानदर्शन प्रश्नाः। 259 481 ऽऽदि तेषांनामादि प्रश्नाः। 251 474 [7.1] 7 शतके उद्देशकः 1 / 6 शतके उद्देशकः 9 आहारकानाहारकवक्तव्यताऽऽधिकारः। कर्माधिकारः। जीवानामनाहारकाल्पहारकताकाल प्रश्नाः। 260 483 षड्डिधादिकर्मप्रकृतिबन्ध प्रश्नाः / 252 476 | 2 लोकसंस्थानं प्रश्नः। 261 485 256 482 // 16 // 1