SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ [[4] नयः। सत्रम श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 425 // नेगमादिसप्त नयाः जानक्रिया नयसमन्वयश्च। ते संपउत्ता नयरं पविट्ठा ॥२॥(आवश्यक नि०१०१-२) इत्यादि।अत्राह, नन्वेवं ज्ञानक्रिययोर्मुक्त्यवापिका शक्तिः प्रत्येकमसती समुदायेऽपिकथं स्यात्?, न हि यद्येषु प्रत्येकं नास्ति तत्तेषु समुदितेष्वपि भवति, यथा प्रत्येकमसत्समुदितेष्वपि सिकताकणेषु तैलम्, प्रत्येकमसती च ज्ञानक्रिययोर्मुक्त्यवापिका शक्तिः, उक्तं च, पत्तेयमभावाओ निव्वाणं समुदियासुवि न जुत्तं / नाण. किरियासु वोत्तुं सिकतासमुदायतेलं व॥१॥ (विशेषावश्यक भा० 1163) / उच्यते, स्यादेतद्, यदि सर्वथा प्रत्येकं तयोर्मुक्त्यनुपकारिताभिधीयेत, यदा तु तयोः प्रत्येकं देशोपकारिता समुदाये तु सम्पूर्णा हेतुता तदा न कश्चिद्दोषः। आह च, वीसुं न सबहच्चिय सिकतातेल्लं वसाहणाभावो / देसोवगारिया जा सा समवायंमि संपुण्णा॥१॥ (विशेषावश्यक भा० 1164) अत: स्थितमिदम्, ज्ञानक्रिये समुदिते एव मुक्तिकारणं न प्रत्येकमिति तत्त्वम् / तथा च पूज्याः, नाणाहीणं सव्वं नाणनओ भणइ किं व किरियाए?। किरियाए चरणनओ तदुभयगाहो य सम्मत्तं ॥१॥(विशेषावश्यक भा० 3591) / तस्माद्भावसाधुः सर्वैरपि नयैरिष्यत एव, सच ज्ञानक्रियायुक्त एवेत्यतो व्यवस्थितमिदं तत्सर्वनयविशुद्धं यच्चरणगुणव्यवस्थितः साधुरिति // 141 // तदेवं समर्थितं नयद्वारम्, तत्समर्थने च समर्थितानि चत्वार्यप्युपक्रमादीनि द्वाराणि, तत्समर्थने चानुयोगद्वारशास्त्रं समाप्तम् // 606 // तौ सम्प्रयुक्तौ नगरं प्रविष्टौ // 2 // 0 प्रत्येकमभावान्निर्वाणं समुदितयोरपि न युक्तम् / ज्ञानक्रिययोर्वक्तुं सिकतासमुदाये तैलमिव / / 1 / / 0 विष्वक्न सर्वथैव सिकतातैलवत्साधनाभावः। देशोपकारिता या सा समवाये सम्पूर्णा // 1 // ज्ञानाधीनं सर्वं ज्ञाननयो भणति किं च क्रियाया? | क्रियया (अधीन) चरणनयस्तभय-8 // 425 // ग्राहश्च सम्यक्त्वम्॥१॥0च।
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy