________________ सूत्रम् श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 406 // नुगमः। प्रत्ययेन गणधरास्तेनोपदिष्टं तच्छृण्वन्तीत्येतद्वक्तव्यमित्यर्थः। तथा च वक्ष्यति, केवलनाणित्ति अहं अरहा सामाइयं परिकहेई। [3] अनुगमः। तेसिंपि पच्चओखलु सव्वन्नू तो निसामिंति॥१॥(आवश्यक नि०७५०) त्ति / तथा सम्यक्त्वसामायिकस्य तत्त्वश्रद्धानं लक्षणम्, श्रुतसामायिकस्य जीवादिपरिज्ञानम्, चारित्रसामायिकस्य सावधविरतिः, देशविरतिसामायिकस्य तु विरत्यविरतिस्वरूपं / / 601-604 3.1 सूत्रानुगमः मिश्रं लक्षणम्, निर्देक्ष्यति च, सद्दहण जाणणा खलु विरई मीसंच लक्खणं कहए (आवश्यक नि०७५३) इत्यादि। एवं नैगमादयो 3.2 निर्युक्त्यनयावाच्याः। तेषां च नयानां समवतरणंसमवतारो यत्र संभवति तत्र दर्शनीयः। यतो निवेदयिष्यति मूढनइयं सुयं कालियं तु नही निर्युक्त्यनुगमनया समोयरंति इहं। अपुहुत्ते समोयारो नत्थि पुहुत्ते समोयारो॥१॥ (आवश्यक नि०७६२) इत्यादि। तथा कस्य व्यवहारादेः किं स्य त्रयोभेदाश्च। सामायिकमनुमतमित्यभिधानीयम् / भणिष्यति च तवसंजमो अणुमओ निगथं पवयणं च ववहारो। सद्दुज्जुसुयाणं पुण निव्वाणं संजमो चेव॥१॥ (आवश्यक नि० 789) त्ति / किंसामायिकमित्यत्र प्रत्युत्तरयिष्यति, जीवो गुणपडिवण्णो णयस्स दव्ववियस्स सामइय (आवश्यक नि० 792) मित्यादि / कतिविधं तदित्यत्र निर्वचनयिष्यति, सामाइयं च तिविहं संमत्त सुयं तहा चरितं चे (आवश्यक नि० ७९६)त्यादि / कस्यसामायिकमित्यत्राभिधास्यति जस्स सामाणिओ अप्पेत्यादि, क्वसामायिकमित्येतदपि खेत्तदिसकालगइभवियसण्णिउस्सासदिट्ठिमाहारे (आवश्यक नि०७९७) इत्यादिना द्वारकलापेन निरूपयिष्यति / केषुसामायिकO केवलज्ञानीत्यहमर्हन् सामायिक परिकथयति / तेषामपि प्रत्ययः खलु सर्वज्ञः ततो निशाम्यन्ति // 1 // 0 रि। 0 श्रद्धानं ज्ञानं खलु विरतिर्मिश्रं च लक्षणं कथयति। 0 मूढनयिकं श्रुतं कालिकं तु न नया: समवतरन्तीह। अपृथक्त्वे समवतारो नास्ति पृथक्त्वे समवतारः॥ 1 // ॐ तपःसंयमौ अनुमतौ नैर्ग्रन्थं प्रवचनं च व्यवहारः। शब्दर्जुसूत्राणं पुनर्निर्वाणं संयमश्चैव // 1 // जीवो गुणप्रतिपन्नो नयस्य द्रव्यार्थिकस्य सामायिकम्। सामायिकं च त्रिविधं सम्यक्त्वं श्रुतं तथा चारित्रं च। (c) यस्य सामानिकः (सन्निहित) आत्मा। 7 क्षेत्रदिक्कालगतिभव्यसंजयुच्छ्रासदृष्ट्याहाराः / N // 406 //