SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 352 // 1.3.4 भावप्रमाणम्। 1.3.4.1 निवासित्वेनासौ विवक्षित: तत्र तिष्ठन्नेवैष तत्र वसतीति व्यपदिश्यते, यदि पुनः कारणवशतोऽन्यत्र रथ्यादौ वर्तते तदा तत्र [1] उपक्रमः। विवक्षिते गृहादौ वसतीति न प्रोच्यतेऽतिप्रसङ्गादिति भावः / एवमेवेत्यादि / लोकव्यवहारनिष्ठो हि व्यवहारनयः, लोके चश 1.3 प्रमाणम्। नैगमोक्तप्रकाराः सर्वेऽपि दृश्यन्त इति भावः। अथ चरमनैगमोक्तप्रकारो लोके नेष्यते, कारणतो ग्रामादौ वर्तमानेऽपि द्रव्यादिचतुर्भेदाः देवदत्ते पाटलिपुत्र एष वसतीति व्यपदेशदर्शनादिति चेत् / नैतदेवम्, प्रोषिते देवदत्ते स इह वसति न वेति केनचित्पृष्टे सूत्रम् 475 प्रोषितोऽसौ नेह वसतीत्यस्यापि लोकव्यवहारस्य दर्शनादिति। संगहस्सेत्यादि। प्राक्तनाद्विशुद्धत्वात्सङ्ग्रहनयस्य गृहादौ तिष्ठन्नपि संस्तारकारूढ एव शयनक्रियावान्वसतीत्युच्यते / इदमुक्तं भवति, संस्तारकेऽवस्थानादन्यत्र निवासार्थ एव न घटते, गुण प्र०। चलनादिक्रियावत्त्वान्मार्गादिप्रवृत्तवत् / संस्तारके च वसतो गृहादौ वसतीति व्यपदेशायोग एव, अतिप्रसङ्गात्तस्मात्क्वासौ वसतीति निवासजिज्ञासायां संस्तारके, शय्यामात्रस्वरूपे वसतीत्येतदेवास्य मतेनोच्यते, नान्यदिति भावः। स च नानादेशादिगतोऽप्येक एव, सङ्गहस्य सामान्यवादित्वादिति / ऋजुसूत्रस्य तु पूर्वस्माद्विशुद्धत्वाद्येष्वाकाशप्रदेशेष्ववगाढस्तेष्वेव प्रस्थकदृष्टान्तेन वसतीत्युच्यते, न संस्तारके, सर्वस्यापि वस्तुवृत्त्या नभस्येवावगाहात् / येषु प्रदेशेषु संस्तारको वर्त्तते ते संस्तारकेणैवाक्रान्ताः, निरूपणम्। ततोयेष्वेव प्रदेशेषुस्वयमवगाढस्तेष्वेव वसतीत्युच्यते, सच वर्तमानकाल एवास्ति, अतीतानागतयोर्विनष्टानुत्पन्नत्वेनैतन्मतेऽसत्त्वादिति / त्रयाणां शब्दनयानामात्मभावे स्वस्वरूपे सर्वोऽपि वसति, अन्यस्यान्यत्र वृत्त्ययोगात् / तथाहि, अन्योऽन्यत्र वर्तमानः किं सर्वात्मना वर्तते देशात्मना वा? यद्याद्यः पक्षस्तर्हि तस्याधारव्यतिरेकिणा स्वकीयरूपेणाप्रतिभासनप्रसङ्गः, // 352 // यथा हि संस्तारकाद्याधारस्य स्वरूपं सर्वात्मना तत्र वृत्तंन तव्यतिरेकेणोपलभ्यत एवं देवदत्तादिरपि सर्वात्मना तत्राधीयमान 0'वर्तते- संस्तारकेणैवाक्रान्ताः वर्तन्ते', इति पाठो वर्तते। 1.3.4.1.2 नयभावप्रमाणम्।
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy