SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। | / / 304 // शा० उपक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदाः सत्रमा 399-404 कालप्रमाणम् / असंखेजा पुढवीकाइया जाव असंखेज्जा वाउकाइया, अणंता वणस्सइकाइया असंखेज्जा बंदिया जाव असंखेना चरिंदिया [1] उपक्रमः। असंखेना पंचेंदियतिरिक्खजोणिया असंखेना मणूस्सा असंखेना वाणमंतरिया असंखेना जोइसिया असंखेजा वेमाणिया अणंता सिद्धा, से एएणं अटेणं गो०! एवं वुच्चइ-जीवदव्वाणं नो संखेजा नो असंखेन्जा अणंता ।।सूत्रम् 404 / / ( // 141 // ) / * यद्येतैर्दृष्टिवादे द्रव्याणि मीयन्ते तर्हि कतिविधानि भदन्त! तावव्याणि प्रज्ञप्तानि? गौतम! द्विविधानि प्रज्ञप्तानि, तदेवाह जीवदव्वा य अजीवदव्वा य॥ 399 // तत्राल्पवक्तव्यत्वात्पश्चान्निर्दिष्टान्यप्यजीवद्रव्याणि व्याचिख्यासुराह- अजीवदव्वा णं भंते! कइविहे त्यादि सुगमं याव द्धम्मत्थिकायेत्यादि। एकोऽपि धर्मास्तिकायो नयमतभेदात्रिधा भिद्यते, तत्र सङ्ग्रहनया-१.३.३.२ भिप्रायादेक एव धर्मास्तिकायः पूर्वोक्तपदार्थः। व्यवहारनयाभिप्रायात्तु बुद्धिपरिकल्पितो द्विभागत्रिभागादिकस्तस्यैव देशः, यथा सम्पूर्णो धर्मास्तिकायो जीवादिगत्युपष्टम्भकं द्रव्यमिष्यत एवं तद्देशा अपि तदुपष्टम्भकानि पृथगेव द्रव्याणीति भावः। ऋजुसूत्राभिप्रायतस्तुस्वकीयस्वकीयसामर्थ्येन जीवादिगत्युपष्टम्भे व्याप्रियमाणास्तस्य प्रदेशा बुद्धिपरिकल्पिता निर्विभागा: भागाः पृथगेव द्रव्याणि / एवमधर्माकाशास्तिकाययोरपि प्रत्येकं त्रयस्त्रयो भेदा वाच्याः। अद्धासमयेत्यत्रैकवचनं वर्तमानकालसमयस्यैवैकस्य सत्त्वादतीतानागतयोस्तु निश्चयनयमतेन विनष्टत्वानुत्पन्नत्वाभ्यामसत्त्वादत एवेह देशप्रदेशचिन्ता न कृता, एकस्मिन्समये निरंशत्वेन तदसम्भवात् / तदेवं दशविधान्यरूप्यजीवद्रव्याणि // 400-401 // रूप्यजीवद्रव्याणि तु स्कन्धादिभेदाच्चतुर्द्धा, तत्र स्कन्धा व्यणुकादयोऽनन्ताणुकावसानाः, देशास्तु तविभागत्रिभागादिरूपा अवयवाः, प्रदेशाः पुनस्तदवयवभूता एव निरंशा भागाः, परमाणुपुद्गलाः स्कन्धभावमनापन्ना एकाकिन: परमाणवः // 402 // तानि च बेइंदिआ। 0 चिं। 0 णु। 0 मंतरा। 7 399-404 सूत्राणां पाठो 141 सूत्राङ्कतया वर्तते। 0 (च)त्र / विभा०नि० औप० काल:। 1.3.3.2.1-2 सूक्ष्मक्षेत्रपल्योपम सागरोपमैदृष्टिवादे यानि द्रव्याणि मीयन्ते तेषां जीवाजीवविविध द्रव्याणां रूप्यरूप्यजीवानाद्य सङ्ग्यानिरूपणम्। // 304 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy