________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 2 // ॥श्रीमद्विजयरामचन्द्रसूरीश्वरस्मृति-ग्रन्थमाला-आगमाङ्क:-४५-ग्रन्थाङ्कः-३४॥ // प्रथमतीर्थपति-श्रीआदिनाथस्वामिने नमः ॥ऐं नमः। चरमतीर्थपति-श्रीमहावीरस्वामिने नमः॥ ॥पञ्चमगणधर-श्रीमत्सुधर्मस्वामिने नमः॥ // तपागच्छीय पूज्याचार्यदेव-श्रीमद्विजयदान-प्रेम-रामचन्द्रसूरीश्वरेभ्यो नमः॥ स्थविरश्रीआर्यरक्षितविरचितं श्रीमन्मलधारिहेमचन्द्रसूरिसंहब्धवृत्तियुतं श्रीअनुयोगद्वारसूत्रम् / धर्मप्रभावकसाम्राज्यम् तपागच्छाधिराज-जैनशासनशिरोमणि-पूज्याचार्यदेव-श्रीमद्विजयरामचन्द्रसूरीश्वराः आज्ञाऽऽशीर्वाददातारः ज्योतिर्मूर्ति-सूरिरामचन्द्रपरमकृपापात्र-सुविशालगच्छाधिपतयः पूज्याचार्यदेव-श्रीमद्विजयमहोदयसूरीश्वराः प्रेरका: शासनप्रभावक-पूज्याचार्यदेव-श्रीमद्विविजयमुक्तिचन्द्रसूरीश्वरविनेयरत्न-प्रज्ञामूर्ति-पूज्याचार्यदेव-श्रीमद्विजयविचक्षणसूरीश्वराः मार्गदर्शकाः पू.आ.भ.श्रीमद्विजयरामचन्द्रसूरि-पट्टालङ्कार-पू.आ.भ.श्रीमद्विजयजितमृगाङ्कसूरीश्वरविनेयरत्न-सुविशालगच्छाधिपतयः पू.आ.भ.श्रीमद्विजयहेमभूषणसूरीश्वराः सम्पादकाः सूरिश्रीरामचन्द्रगुरुकृपापात्र-पूज्यमुनिवर्यश्रीदर्शनभूषणविजयविनेयरत्न-पूज्यमुनिप्रवरश्रीदिव्यकीर्तिविजयगणिवर्याः // 2 //