SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ क्रमः पृष्ठः पृष्ठः 23 क्रमः [18] श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 2 // अनुयोगद्वारसूत्रस्य विषयानुक्रमः [20] [21] [22] विषयः सूत्रम् गमतो नोआगमतश्च। 13 3.1 आगमतो द्रव्यावश्यकस्य व्याख्यानमभयकुमारविद्याधरयोदृष्टान्तञ्च / सप्तनयानाश्रित्य द्रव्यावश्यकस्य विभागः। 3.2 नोआगमतो द्रव्यावश्यकम्। 16 नोआगमतो द्रव्यावश्यकस्य 3.2.1. ज्ञशरीरद्रव्यावश्यकम्। 17 3.2.2. भव्यशरीर द्रव्यावश्यकम्।१८ 3.2.3. व्यतिरिक्त द्रव्यावश्यकम्। तस्य त्रिभेदाः। 3.2.3.1 लौकिकम्। 20 3.2.3.2 कुप्रावचनिकम् / 21 3.2.3.3 लोकोत्तरिकम् / अगीतार्थगच्छाचार्यस्य दृष्टान्तः / 22 ४.भावावश्यकं तस्य च द्वौ भेदौ / आगमतो नोआगमतश्च।। 4.1 आगमतो भावावश्यकम्। 24 विषय: सूत्रम् 4.2 नोआगमतो भावावश्यक तस्य त्रयोभेदाः। 4.2.1 लौकिकं 4.2.2 कुप्रावचनिकम् / 4.2.3 लोकोत्तरिकम् / आवस्यकस्यैकार्थिकानि। 29 (गा.२-३) // श्रुतस्य निक्षेपाः // श्रुतपदस्य नामादिचत्वारो निक्षेपाः।३० 1-2 नामस्थापनाश्रुतव्याख्यानम् / 31 3 द्रव्यश्रुतम्, तस्य द्वौ भेदी, 3.1 आगमतश्च 3.2 नोआगमतश्च, तयोःस्वरूपम् / 34 3.2 नोआगमतो द्रव्यश्रुतम्। 36 3.2.1 ज्ञशरीरद्रव्यश्रुतम् / 37 3.2.2 भव्यशरीरद्रव्यश्रुतम् / 38 3.2.3 व्यतिरिक्त द्रव्यश्रुतम्, पत्रपुस्तक लिखितमथवाऽण्डजादिपञ्चविधसूत्रम् / 39 [12] 54
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy