________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 423 // प्रथमा रतिवाक्य चूलिका, सूत्रम् 1-8 सीदतः स्थिरीकरणार्थमुत्प्रिव्रजितस्य परितापना निदर्शनम्। निरोधतस्तत्फलादानवादिभिस्तत्, तदपि नास्त्यवेदयित्वा मोक्षः, तथारूपत्वात् कर्मणः, स्वफलादाने कर्मत्वायोगात्, तपसा वा क्षपयित्वा अनशनप्रायश्चित्तादिना वा विशिष्टक्षायोपशमिकशुभभावरूपेण तपसा प्रलयं नीत्वा, इह च वेदनमुदयप्राप्तस्य व्याधेरिवानारब्धोपक्रमस्य क्रमशः, अन्यानिबन्धनपरिक्लेशेन, तपःक्षपणं तु सम्यगुपक्रमेणानुदीर्णोदीरणदोषक्षपणवदन्यनिमित्तप्रक्रमेणापरिक्लेशमिति, अतस्तपोऽनुष्ठानमेव श्रेय इति न किंचिद्गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति अष्टादशं पदं भवति अष्टादशं स्थानं भवति 18 / भवति चात्र श्लोकः अत्रेत्यष्टादशस्थानार्थव्यतिकरे, उक्तानुक्तार्थसंग्रहपर इत्यर्थः, श्लोक इति च जातिपरो निर्देशः, ततः श्लोकजातिरनेकभेदा भवतीति प्रभूतश्लोकोपन्यासेऽपि न विरोधः॥ जया य चयई धम्मं, अणजो भोगकारणा।से तत्थ मुच्छिए बाले, आयईनावबुज्झइ॥सूत्रम् 1 // जया ओहाविओ होइ, इंदो वा पडिओ छमं / सव्वधम्मपरिन्भट्ठो, स पच्छा परितप्पड़।सूत्रम् 2 // जया अवंदिमो हाइ, पच्छा होइ अवंदिमो। देवया व चुआ ठाणा, स पच्छा परितप्पइ / / सूत्रम् 3 // जया अपूइमो होइ, पच्छा होइ अपूइमो। राया व रज्जपब्भट्ठो, स पच्छा परितप्पड़।सूत्रम् 4 // जया अ माणिमो होइ, पच्छा होइ अमाणिमो। सिटिव्व कब्बडे छूढो, स पच्छा परितप्पइ // सूत्रम् 5 // जया अथेरओ होइ, समइक्वंतजुव्वणो / मच्छु व्व गलं गिलित्ता, स पच्छा परितप्पइ // सूत्रम्६॥ जया अकुकुडुंबस्स, कुतत्तीहिं विहम्मइ / हत्थी व बंधणे बद्धो, स पच्छा परितप्पइ॥ सूत्रम्॥ पुत्तदारपरीकिण्णो, मोहसंताणसंतओ। पंकोसन्नो जहा नागो, स पच्छा परितप्पड़।सूत्रम् 8 // यदा चैवमप्यष्टादशसुव्यावर्त्तनकारणेषु सत्स्वपिजहाति त्यजति धर्मं चारित्रलक्षणं अनार्य इत्यनार्य इवानार्योम्लेच्छचेष्टितः, // 423 //