SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 15 // शय्यम्भवेन नियूढं प्रमाणकाले चोक्तलक्षण इत्यविरोधः, अथवा प्रमाणकालोऽपि भावकाल एव, तस्याद्धाकालस्व- प्रथममध्ययन रूपत्वात्, तस्य च भावत्वादिति गाथासमुदायार्थः / / अवयवार्थस्तु सामायिकविशेषविवरणादवसेयः। तथा चाह द्रुमपुष्पिका, नियुक्तिः 12 नियुक्तिकार: दशवकालिनि०- सामाइयअणुकमओ वण्णेउं विगयपोरिसीए ऊ। निजूढं किर सेजंभवेण दसकालियं तेणं // 12 // काभिधानसामायिक-आवश्यकप्रथमाध्ययनं तस्यानुक्रमः- परिपाटीविशेषः सामायिकेवाऽनुक्रमः सामायिकानुक्रमः, ततः सामायि हेतुः श्रुत स्कन्धयोश्च कानुक्रमतः- सामायिकानुक्रमेण वर्णयितुम्, अनन्तरोपन्यस्तगाथाद्वाराणीति प्रक्रमाद् गम्यते, विगतपौरुष्यामेव, तुशब्दस्याव- निक्षेपाः शास्त्रसमुत्थधारणार्थत्वात्, नियूढं पूर्वगतादुद्धृत्य विरचितम्, किलशब्दः परोक्षाप्तागमवादसंसूचकः शय्यम्भवेन चतुर्दशपूर्वविदा दशकालिक वक्तव्यतायां प्राग्निरुपिताक्षरार्थं तेन कारणेनोच्यत इति गाथार्थः // श्रुतस्कन्धयोस्तु निक्षेपश्चतुर्विधो द्रष्टव्यो यथाऽनुयोगद्वारेषु, स्थानाशून्यार्थं ] 'येने'त्यादीनि किञ्चिदुच्यते- इह नोआगमतः ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यश्रुतं पुस्तकपत्रन्यस्तम्, अथवा सूत्रमण्डजादि, भावश्रुतं पञ्चद्वाराणि। त्वागमतो ज्ञाता उपयुक्तः, नोआगमतस्त्विदमेव दशकालिकम्, नोशब्दस्य देशवचनत्वात्, एवं नोआगमतोज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यस्कन्धः सचेतनादिः, तत्र सचित्तो द्विपदादिः, अचित्तो द्विप्रदेशिकादिः, मिश्रः सेनादि(दे)र्देशादिरिति, तथा भावस्कन्धस्त्वागमतस्तदर्थोपयोगपरिणाम एव, नोआगमतस्तु दशकालिकश्रुतस्कन्ध एवेति, नोशब्दस्य देशवचनत्वादिति, इदानीमध्ययनोद्देशकन्यासप्रस्तावः, तं चानुयोगद्वारप्रक्रमायातं प्रत्यध्ययनं यथासम्भवमोघनिष्पन्ने निक्षेपे // 15 // लाघवार्थ वक्ष्याम इति // ततश्च यदुक्तं-दसकालिय सुअखंधं अज्झयणुद्देस णिक्खिविउं अनुयोगोऽस्य कर्त्तव्य इति, तदंशतः 0 क्रियारूपत्वेन।
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy