SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 301 // 249-250 नि०-पंच य अणुव्वयाइंगुणव्वयाइंच होंति तिन्नेव। सिक्खावयाइंचउरो गिहिधम्मो बारसविहो अ॥२४७॥ षष्ठमध्ययन पञ्चाणुव्रतानि- स्थूलप्राणातिपातनिवृत्त्यादीनि, गुणव्रतानि च भवन्ति त्रीण्येव- दिग्व्रतादीनि शिक्षापदानि चत्वारि महाचारकथा, नियुक्तिः सामायिकादीनि, गृहिधर्मो द्वादशविधस्तु एष एवाणुव्रतादिः ।अणुव्रतादिस्वरूपंचावश्यके चर्चितत्वान्नोक्तमिति गाथार्थः / / 247-248 २४७॥साधुधर्ममाह धर्मस्य भेदाः। नियुक्तिः नि०-खंती अमद्दवज्जव मुत्ती तवसंजमे अबोद्धव्वे। सच्चं सोचं आकिंचणंच बंभंच जइधम्मो॥२४८ // क्षान्तिश्च मार्दवं आर्जवं मुक्तिः तपःसंयमौ च बोद्धव्यौ सत्यं शौचमाकिञ्चन्यं ब्रह्मचर्यं च यतिधर्म इति गाथाक्षरार्थः। अर्थशब्दस्यभावार्थः पुनर्यथा प्रथमाध्ययने // 248 / / निक्षेपाः। नि०-धम्मो एसुवइट्ठो अत्थस्स चउव्विहो उ निक्खेवो। ओहेण छव्विहऽत्थो चउसट्ठिविहो विभागेणं // 249 // धर्म एष उपदिष्टो व्याख्यातः, अधुना त्वर्थावसरः, तत्रेदमाह- अर्थस्य चतुर्विधस्तु निक्षेपो- नामादिभेदात्, तत्र ओघेन सामान्यतः षड्डिधोऽर्थ आगमनोआगमव्यतिरिक्तो द्रव्यार्थः, चतुःषष्टिविधो विभागेन विशेषेणेति गाथासमुदायार्थः॥२४९॥ अवयवार्थं त्वाह नि०- धन्नाणि रयण थावर दुपयचउप्पय तहेव कुविअंच। ओहेण छव्विहत्थो एसो धीरेहिं पन्नत्तो // 250 // धान्यानि यवादीनि, रत्नं-सुवर्णं स्थावरं- भूमिगृहादि द्विपदं- गन्त्र्यादि चतुष्पदं- गवादि तथैव कुप्यं च- ताम्रकलशाद्यनेकविधम् / ओघेन षड्डिधोऽर्थ एषः अनन्तरोदितः धीरैः तीर्थकरगणधरैः प्रज्ञप्तः प्ररूपित इति गाथार्थः // 250 // एनमेव 0 चरित्तधम्मो समणधम्मो इत्यत्र चूर्णिकृद्भिर्विवृत्योक्तेः संलीनतासंयमादौ वा व्याख्यानादेवमाहुः / // 301 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy