________________ श्रीदश वैकालिक श्रीहारि० वृत्तियुतम् // 18 // तृतीयमध्ययनं क्षुल्लिकाचारकथा, नियुक्तिः 193-205 कथानिक्षेपे आक्षेपण्यादि चतुर्विधधर्म कथा। एवं सुक्कसोणियमंसवसामेदमजट्ठिण्हारुचम्मकेसरोमणहदंतअंतादिसंघायणिप्फण्णत्तणेण मुत्तपुरीसभायणत्तणेण य असुइत्ति कहेमाणो सोयारस्स संवेगं उप्पाएइ, एसा आयसरीरसंवेयणी, एवं परसरीरसंवेयणीवि परसरीरं एरिसं चेव असुई, अहवा परस्ससरीरंवण्णेमाणोसोयारस्ससंवेगमुप्पाएइ, परसरीरसंवेयणी गया, इयाणिं इहलोयसंवेयणी-जहा सव्वमेयं माणुसत्तणं असारमधुवं कदलीथंभसमाणं एरिसं कहं कहेमाणो धम्मकही सोयारस्स संवेगमुप्पाएइ, एसा इहलोयसंवेयणी गया, इयाणिं परलोयसंवेयणी जहा देवावि इस्साविसायमयकोहलोहाइएहिंदुक्खेहिं अभिभूया किमंग पुण तिरियनारया?, एयारिसं कह कहेमाणोधम्मकही सोयारस्स संवेगमुप्पाएइ, एसा परलोयसंवेयणी गयत्ति गाथाभावार्थः। साम्प्रतंशुभकर्मोदयाशुभकर्मक्षय- फलकथनतः संवेजनीरसमाह- वीर्यवैक्रियर्द्धिः तप:सामोद्भवा आकाशगमनजङ्घाचारणादिवीर्यवैक्रियनिर्माणलक्षणा ज्ञानचरणदर्शनानां तथर्द्धिः तत्र ज्ञानर्द्धिः 'पभूणं भंते! चोद्दसपुव्वी घडाओ घडसहस्सं पडाओ पडसहस्सं विउव्वित्तए?, हंता पहू विउवित्तए' तहा- अन्नाणी कम्मं खवेइ बहुयाहिं वासकोडीहिं / तं णाणी तिहिं गुत्तो खवेइ ऊसासमित्तेणं // 1 // इत्यादि, तथा चरणर्द्धिः नास्त्यसाध्यं नाम चरणस्य, तद्वन्तो हि देवैरपि पूज्यन्त इत्यादि, दर्शनर्द्धिः प्रशमादिरूपा, तथा-सम्मद्दिट्ठी - मेवं शुक्रशोणितमांसवसामेदोमज्जास्थिस्नायुचर्मकेशरोमनखदन्तान्त्रादिसंघातनिष्पन्नत्वेन मूत्रपुरीषभाजनत्वेन चाशुचीति कथयन् श्रोतुः संवेगमुत्पादयति, एषाऽऽत्मशरीरसंवेजनी, एवं परशरीरसंवेजन्यपि परशरीरमीदृशमेवाशुचि, अथवा परस्य शरीरं वर्णयन् श्रोतुः संवेगमुत्पादयति, परशरीरसंवेजनी गता, इदानीमिहलोकसंवेजनी- यथा सर्वमेतत् मानुषमसारमध्रुवं कदलीस्तम्भसमानमीदृशीं कथां कथयन् धर्मकथी श्रोतुःसंवेगमुत्पादयति, एषा इहलोकसंवेजनी गता, इदानीं परलोकसंवेजनी, यथा देवा अपि ईर्ष्याविषादमदक्रोधलोभादिभिर्दुःखैरभिभूता किमङ्ग पुनः तिर्यड्नारकाः?, ईदृशीं कथां कथयन् धर्मकथी श्रोतुः संवेगमुत्पादयति, एषा परलोकसंवेजनी गतेति। 0 प्रभुर्भदन्त! चतुर्दशपूर्वी घटात् घटसहस्रं पटात् पटसहस्रं विकुर्वितुं?, हन्त प्रभुर्विकुर्वितुम्। 0 यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्षकोटीभिः / तद् ज्ञानी तिसृभिर्गुप्तः क्षपयत्युच्छ्वासमात्रेण // 1 // O सम्यग्दृष्टि-2 // 180 //