________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 168 // आगाढादियोगलक्षणमुक्तं तत्तत्र कार्यम्, तत्पूर्वकश्रुतग्रहणस्यैव सफलत्वात्, अत्रोदाहरणं- एगे आयरिया, ते वायणाए तृतीयमध्ययनं संता परितंता सज्झाएऽवि असज्झाइयं घोसेउमारद्धा, णाणंतरायंबंधिऊण कालं काऊण देवलोकंगया, तओ देवलोगाओ क्षुल्लिका चारकथा, आउक्खएण चुया आहीरकुले पञ्चायाया भोगे भुंजंति, अन्नया य से धूया जाया, सा य अईव रूवस्सिणी, ताणि य नियुक्तिः पच्चंतयाणि गोचारणणिमित्तं अन्नत्थ वच्चंति, तीए दारियाए पिउणो सगडं सव्वसगडाणं पुरओ गच्छइ, सा य दारिया तस्स 181-187 पद्याचाराः। सगडस्स धुरतुंडे ठिया वच्चइ, तरुणइत्तेहिं चिंतियं समाई काउंसगडाइंदारियं पेच्छामो, तेहिं सगडाओ उप्पहेण खेडिया, विसमे आवडिया समाणा भग्गा, तओ लोएण तीए दारियाए णामं कयं असगडत्ति, ताए दारियाए असगडाए पिया असगडपियत्ति, तओ तस्स तं चेव वेरग्गं जायं, तंदारियं एगस्स दाऊण पव्वइओ जाव चाउरंगिज्जं ताव पढिओ, असंखए उद्दिढे तं णाणावरणिज्जं से कम्मं उदिन्नं, पढंतस्सऽवि किंचि ण ठाइ, आयरिया भणंति, छट्टेणं ते अणुनवइत्ति, तओ सो भणइ-एयस्स केरिसो जोओ?, आयरिया भणंति- जाव ण ठाइ ताव आयंबिलं कायव्वं, तओ सो भणइ- तो एवं चेव 0 एके आचार्याः ते वाचनायां श्रान्तपरिश्रान्ताः स्वाध्यायिकेऽप्यस्वाध्यायिकं घोषयितुमारब्धाः, ज्ञानान्तरायं बद्धा कालं कृत्वा देवलोकं गताः, ततो देवलोकादायुःक्षयेण च्युता आभीरकुले प्रत्यायाता भोगान् भुञ्जन्ति, अन्यदा च तस्य दुहिता जाता, सा चातीव रूपिणी, तौ च प्रत्यन्तग्रामान गोचारणनिमित्तमन्यत्र व्रजतः, तस्या दारिकायाः पितुः शकटं सर्वशकटानां पुरतो गच्छति, सा च दारिका तस्य शकटस्य धुरि स्थिता गच्छति, तरुणैश्चिन्तितम्, समानि शकटानि कृत्वात दारिका प्रेक्षामहे, तैः शकटान्युत्पथे खेटितानि, विषमे आपतितानि सन्ति भग्नानि, ततो लोकेन तस्या दारिकाया नाम कृतमशकटेति, तस्या दारिकाया अशकटायाः 8 पिता अशकटपितेति. ततस्तस्य तदैव वैराग्यं जातम्, तां दारिकामेकस्मै दत्त्वा प्रव्रजितः यावच्चतुरङ्गीयं तावत् पठितः, असंस्कृते उद्दिष्टे तत् ज्ञानावरणीयं तस्य 8 // 168 // कर्मोदीर्णम्, पठतोऽपि न किञ्चित्तिष्ठति, आचार्या भणन्ति- तव षष्ठेनानुज्ञायते इति / ततः स भणति- एतस्य कीदृशो योगः?, आचार्या भणन्ति- यावन्नायाति तावदाचामाम्लं कर्त्तव्यम्, ततः स भणति- तदैवमेव,