SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ सम्पादकीयम् तृतीयो विभागः श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 7 // // सम्पादकीयम्॥ आ-समन्तात् गम्यते मोक्ष प्रति येन स आगमः / देवगुरुधर्मविनयेन स आगमः फलति, विद्या विनयेन शोभते इत्युक्त्यनुसारेण संस्मरणमात्रेण समाधिदायकं टीण्टोइमण्डनश्रीमुहरीपार्श्वनाथं नत्वा व्याख्यानवाचस्पतिसन्मार्गदर्शकदीक्षायुगप्रवर्त्तकपूज्यपादाचार्यदेवेशश्रीमद्विजय रामचन्द्रसूरीश्वरं संयममार्गप्रापकसमतानिधिपरमगुरुदेवपूज्यदर्शनभूषणविजयगुरुवरंच प्रणम्य अयं ज्ञानधर्मरूपो ग्रन्थः प्रस्तूयते। / आवश्यकनियुक्तेरस्मिन् तृतीयविभागे चतुर्विंशतिस्तवाध्ययनं वन्दनाध्ययनं प्रतिक्रमणाध्ययनं च प्ररूपितमेवंषडध्ययनात्मकात् श्रीआवश्यकसूत्रात् द्वितीयं तृतीयं चतुर्थं चाध्ययनंदर्शितम्। चतुर्विंशतिस्तवाध्ययनस्य द्वितीयं नामस्तवाध्ययनं नामास्ति।नाम्ना श्रीचतुर्विशतिरहतांस्तवनं क्रियते। श्रीलोगस्ससूत्रस्योच्चारसमये भगवतो नाम्ना सह तेषां लोकोत्तरं चारित्रं विभाव्य सम्यग्दर्शनस्य शुद्धिः क्रियते / तादृशं भावमुत्पादयितुं लोकस्य उद्योतस्य धर्मस्य तीर्थस्य करस्य च निक्षेपाः निर्दिष्टाः।। तृतीये वन्दनाध्ययने वन्दनस्यैकार्थिकानि तेषां दृष्टान्ताः प्ररूपितास्तद्यथावन्दनैकार्थिकानि द्रव्य भाव १.वन्दनकर्म शीतलाचार्यस्य पूर्ववन्दनं शीतलाचार्यस्य पश्चात् वन्दनं २.चितिकर्म क्षुल्लकस्य पूर्ववन्दनं क्षुल्लकस्य पश्चात् वन्दनं 3. कृतिकर्म वीरकस्य कृष्णस्य 4. पूजाकर्म द्वितीय सेवकस्य प्रथमसेवकस्य ५.विनयकर्म पालकस्य शाम्बस्य वन्दनाध्ययने कस्येत्यादीनि द्वाराणि प्ररूपितानि, येन पू.आ.भ. देवेन्द्रसूरिपूज्यपादैः श्रीगुरुवन्दनभाष्येण 22 द्वाराणि 492
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy