SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1341 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.7 जिननमस्कारादिः। सूत्रम् 26-27 (27-28) नमो इत्थमाशातनया योऽतिचारः कृतस्तस्य मिथ्यादुष्कृतमिति पूर्ववत्। एयं सुत्तनिबद्धं अत्थेणऽण्णंपिहोति विण्णेयं / तं पुण अव्वामोहत्थमोहओ संपवक्खामि॥१॥तेत्तीसाए उवरिं चोत्तीसं बुद्धवयणअतिसेसा। पणतीस वयणअतिसय छत्तीसं उत्तरज्झयणा ॥२॥एवं जह समवाए जा सयभिसरिक्ख होइ सततारं / तथा चोक्तं-सयभिसया नक्खत्ते सएगतारेतहेव पण्णत्ते॥इय संखअसंखेहिं तहय अणंतेहिं ठाणेहिं॥३॥संजममसंजमस्स य पडिसिद्धादिकरणाइयारस्स। होति पडिक्कमणं तू तेत्तीसेहिं तु ताई पुण॥ 4 // अवराहपदे सुत्तं अंतग्गय होति णियम सव्वेवि।सव्वो वऽइयारगणो दुगसंजोगादि जो एस ॥५॥एगविहस्सासंजमस्सऽहव दीहपज्जवसमूहो। एवऽतियारविसोहि काउं कुणती णमोकारं // 6 // ॥अथ चतुर्थाऽध्ययने जिननमस्कारादिः॥ णमो चउवीसाए इत्यादि, अथवा प्राक्तनाशुभसेवनायाः प्रतिक्रान्तः अपुनःकारणाय प्रतिक्रामन् नमस्कारपूर्वकं प्रतिक्रमन्नाह नमो चउवीसाए तित्थगराणं उसभादिमहावीरपज्जवसाणाणं ॥सूत्रम् 26 // (27) नमश्चतुर्विंशतितीर्थकरेभ्य ऋषभादिमहावीरपर्यवसानेभ्यः, प्राकृते षष्ठी चतुर्थ्यर्थ एव भवति, तथा चोक्तं-बहुवयणेण दुवयणं छट्ठिविभत्तीएँ भन्नइ चउत्थी। जह हत्था तह पाया नमोऽत्थुदेवाहिदेवाणं॥१॥इत्थं नमस्कृतस्य प्रस्तुतस्य व्यावर्णनायाह इणमेव निग्गंथं पावयणंसच्चं अणुत्तरं केवलियंपडिपुण्णं नेआउयं संसुद्धंसल्लगत्तणं सिद्धिमग्गंमुत्तिमग्गं निजाणमग्गं निव्वाणमग्गं (r) बहुवचनेन द्विवचनं षष्ठीविभक्त्या भण्यते चतुर्थी। यथा हस्तौ तथा पादौ नमोऽस्तु देवाधिदेवेभ्यः / / 1 // चउवीसाए इणमेव निग्गंथं। // 1341 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy