SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1339 // णाणायारविराहणाए कम्मबंधो, एसो से परलोए उ दंडो, इहलोए पमत्तं देवया छलेज्जा, स्यात् आणाइ विराहणा धुवा 4. चतुर्थचेव // 1411 // कोई इमेहिं अप्पसत्थकारणेहिं असज्झाइए सज्झायं करेजा मध्ययनम् प्रतिक्रमणे, नि०- रागेण व दोसेण वऽसज्झाए जो करेइ सज्झायं। आसायणा व का से? को वा भणिओ अणायारो? // 1412 // 4.6 अस्वारागेण वा दोसेण वा करेजा, अहवा दरिसणमोहमोहिओ भणेजा- का अमुत्तस्स णाणस्स आसायणा? को वा तस्स ध्याय नियुक्तिः। अणायारो?, नास्तीत्यर्थः॥१४१२॥ तेसिमा विभासा नियुक्ति: नि०-गणिसद्दमाइमहिओरागे दोसंमिन सहए सई / सव्वमसज्झायमयं एमाई हुंति मोहाओ॥१४१३॥ 1412-14 महितो त्ति हृष्टस्तुष्टो नन्दितो वा परेण गणिवायगो वाहरिजंतो वा भवति, तदभिलाषी असज्झाइएवि सज्झायं करेइ, आत्मसमुत्थे ऽस्वाध्याये एवं रागे, दोसे किं वा गणी वाहरिजति वायगो वा, अहंपि अहिज्जामि जेण एयस्स पडिसवत्तीभूओ भवामि,जम्हा व्रणविधिः। जीवसरीरावयवो असज्झाइयं तम्हा असज्झाइयमयं-न श्रद्दधातीत्यर्थः॥१४२३॥ इमे य दोसा नि०- उम्मायं च लभेज्जा रोगायकं वपाउणे दीहं / तित्थयरभासियाओ भस्सइ सो संजमाओवा॥१४१४॥ खेत्तादिगो उम्माओ चिरकालिओ रोगो, आसुघाती आयंको, एतेण वा पावेजा, धम्माओ भंसेज्जा- मिच्छदिट्ठी वा 8 ज्ञानाचारविराधनया कर्मबन्धः, एष तस्य पारलौकिकस्तु दण्डः, इहलोके प्रमत्तं देवता छलयेत्, आज्ञादिविराधना धूवैव। कश्चिदेभिरप्रशस्तकारणैरस्वाध्यायिके स्वाध्यायं कुर्यात् / रागेण वा द्वेषेण वा कुर्यात् , अथवा दर्शनमोहमोहितो भणेत्- अमूर्तस्य ज्ञानस्य काऽऽशातना ? को वा तस्यानाचारः?, तेषामियं विभाषा-08 @ परेण गणी वाचको व्याह्रियमाणो वा भवति। अस्वाध्यायिकेऽपि स्वाध्यायं करोति, एवं रागे, द्वेषे किं वा गणी व्याहियते वाचको वा, अहमप्यध्येष्ये येनैतस्य 8 प्रतिसपत्नीभूतो भवामि, यस्मात् जीवशरीरावयवोऽस्वाध्यायिकं तस्मादस्वाध्यायिकमयम् / इमे च दोषाः-0 क्षिप्तचित्तादिक उन्मादः चिरकालिको रोग आशुघाती है आतङ्कः, एतेन वा प्रा यात्, धर्मात् भ्रश्येत्- मिथ्यादृष्टिा - // 1339 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy