________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1331 // नि०- गहियंमि अवरत्ते वेरत्तिय अगहिए भवइ तिन्नि / वेरत्तिय अड्डरत्ते अइ उवओगा भवे दुण्णि // 1396 / / 4. चतुर्थनि०-पडिजग्गियंमि पढमे बीयविवज्जा हवंति तिन्नेव / पाओसिय वेरत्तिय अइउवओगा उ दुण्णि भवे / / 1397 // मध्ययनम् प्रतिक्रमणं, गाथाद्वयस्यापि व्याख्या- वरत्तिए अगहिए सेसेसुतिसु गहिएसु तिण्णि, अड्डरत्तिए वा अगहिए तिण्णि, दोण्णि कहं ?, 4.6 अस्वाउच्यते, पाउसियअङ्करत्तिएसुगहिएसुसेसेसुअगहिएसुदोण्णि भवे, अहवा पाउसियवेरत्तिए गहिए यदोन्नि, अहवा पाउसियपा- ध्याय नियुक्तिः। भाइएसु अगहिएसु दोण्णि, एत्थवि कप्पे पाउसिए चेव अणुवहएण उवओगओ सुपडियग्गिएण सव्वकालेण पढंति न नियुक्तिः दोसो, अहवा वेरतिय अङ्करत्तियेऽगहिए दोण्णि अहवा अड्डरत्तियपाभाइयगहिएसुदोण्णि अहवा वेरत्तियपाभाइ एसुगहिएसु, |1396-97 जहा एक्को तदा अण्णतरं गेण्हइ / कालचउक्ककारणा इमे कालचउक्के गहणं उस्सग्गविही चेव, अहवा पाओसिए गहिए मनुष्य रुधिरादौ उवहए अड्डरत्तं घेत्तुंसज्झायं करेंति, पाभाइओ दिवसट्ठाघेतव्वोचेव, एवं कालचउक्कं दिळं, अणुवहए पाओसिए सुपडियग्गिए अस्वाध्यायः। सव्वं राइं पढंति,अडरत्तिएणवि वेरत्तियं पढंति,वेरत्तिएणवि अणुवहएण सुपडियग्गिएण पाभाइय असुद्धे उद्दिटुंदिवस ओवि. पढंति / कालचउक्के अग्गहणकारणा इमे- पाउसियं न गिण्हंति असिवादिकारणओ न सुज्झति वा, अडरत्तियं न गिण्हति 0 वैरात्रिकेऽगृहीते शेषेषु त्रिषु गृहीतेषु त्रयः, अर्धरात्रिके वाऽगृहीते त्रयः, द्वौ कथं?, उच्यते, प्रादोषिकार्धरात्रिकयोर्गृहीतयोः शेषयोरगृहीतयोगी भवतः, अथवा प्रादोषिकवैरात्रिकयोर्गृहीतयोगी च अथवा प्रादोषिकप्रभातिकयोरगृहीतयोगी, अत्रापि कल्पे प्रादोषिकेणानुपहतेनैवोपयोगतः सुप्रतिजागरितेन सर्वकालेषु पठति न दोषः, अथवा वैरात्रिके अर्धरात्रिकेऽगृहीते द्वौ अथवा अर्धरात्रिकप्रभातिकयोर्गहीतयोद्वौं, अथवा वैरात्रिकप्राभातिकयोर्गहीतयोगी, यदैकस्तदाऽन्यतरं गृह्णाति / कालचतु-8 ककारणानीमानि- कालचतुष्कग्रहणं उत्सर्गविधिरेव, अथवा प्रादोषिके गृहीते उपहतेऽर्धरात्रं गृहीत्वा स्वाध्यायं कुर्वन्ति, प्राभातिको दिवसार्थं ग्रहीतव्य एव, एवं // 1331 // कालचतुष्कं दृष्टम्, अनुपहते प्रादोषिके सुप्रतिजागरिते सर्वां रात्रिं पठन्ति, अर्धरात्रिकेणापि वैरात्रिके पठन्ति, वैरात्रिकेणाप्यनुपहतेन सुप्रतिजागरितेन प्राभातिके 8 कालेऽशुद्ध उद्दिष्ट दिवसतोऽपि पठन्ति / कालचतुष्केऽग्रहणकारणानीमानि- प्रादोषिकं न गृह्णन्ति अशिवादिकारणतः न शुध्यति वा, अर्धरात्रिकं न गृह्णन्ति -