________________ मध्ययनम श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ / / 1329 / / नि०- ठाणासइ बिंदूसु अगिण्हं चिट्ठोवि पच्छिमं कालं / पडियरइ बहिं एक्को एक्को (व) अंतट्टिओ गिण्हे // 1392 // 4. चतुर्थजदिवि वसहिस्स बाहिं कालग्गाहिस्स ठाओ नत्थि ताहे अंतो छण्णे उद्धट्टिओगेण्हति, अह उद्धट्ठियस्सवि अंतो ठाओ प्रतिक्रमणं, नत्थि ताहे छण्णे चेव निविट्ठो गिण्हइ, बाहिडिओवि एक्को पडियरइ, वासबिंदुसुपडंतीसु नियमा अंतो ठिओ गिण्हइ, तत्थविल 4.6 अस्वाउद्धट्टिओ निसण्णो वा, नवरं पडियरगोवि अंतो ठिओ चेव पडियरइ, एस पाभाइए गच्छुवग्गहट्ठा अववायविही, सेसा ध्यायकाला ठाणासति न घेत्तव्वा, आइण्णतोवा जाणियव्वं // 1392 // कस्स कालस्स कं दिसमभिमुहेहिं ठायव्वमिति भाष्यते नियुक्तिः। नियुक्तिः नि०- पाओसि अड्डरत्ते उत्तरदिसि पुव्व पेहए कालं / वेरत्तियंमि भयणा पुव्वदिसा पच्छिमे काले // 1393 / / 1392-94 पाओसिए अङ्करत्तिए नियमा उत्तराभिमुहो ठाइ, वेरत्तिए भयण त्ति इच्छा उत्तराभिमुहो पुव्वाभिमुहो वा, पाभाइए नियमा / मनुष्य रुधिरादौ पुव्वामुहो॥१३९३ // इयाणिं कालग्गहणपरिमाणं भण्णइ अस्वाध्यायः। नि०- कालचउक्कं उक्कोसएण जहन्न तियं तु बोद्धव्वं / बीयपएणं तु दुगंमायामयविप्पमुक्काणं // 1394 // उस्सग्गे उक्कोसेणं चत्तारि काला घेप्पंति, उस्सग्गे चेव जहण्णेण तिगं भवति, बितियपए त्ति अववाओ, तेण कालदुर्ग 7 यद्यपि वसतेर्बहिः कालग्राहिणः स्थानं नास्ति तदाऽन्तश्छन्ने ऊर्ध्वस्थितो गृह्णाति, अथोर्ध्वस्थितस्याप्यन्तः स्थानं नास्ति तदा छन्ने एव निविष्टो गृह्णाति, बहि:स्थितोऽप्येकः प्रतिचरति, वर्षाबिन्दुषु पतत्सु नियमादन्तः स्थितो गृह्णाति, तत्राप्यूर्ध्वस्थितो निषण्णो वा, नवरं प्रतिचरकोऽपि अन्तः स्थित एव प्रतिचरति, एष. प्राभातिके गच्छोपग्रहार्थायापवादविधिः, शेषाःकालाः स्थानेऽसति न ग्रहीतव्याः, आचरणातो वा ज्ञातव्यम् / कस्मिन् काले कां दिशमभिमुखैः स्थातव्यमिति। 2329 // प्रादोषिके अर्धरात्रिके नियमादुत्तरोन्मुखस्तिष्ठति, वैरात्रिके भजनेति इच्छा उत्तराभिमुखः पूर्वाभिमुखो वा, प्राभातिके नियमात् पूर्वोन्मुखः / इदानीं कालग्रहणपरिमाणं भण्यते-0उत्सर्गे उत्कृष्टतश्चत्वारः काला गृह्यन्ते, उत्सर्गे एव जघन्येन त्रिकं भवति, द्वितीयपदमिति अपवादः, तेन कालद्विकं.