________________ 4. चतुर्थमध्ययनम् प्रतिक्रमण, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1327 // नि०- इक्कस्स दोण्ह वसंकियंमि कीरइन कीरती तिण्हं / सगणंमि संकिए परगणं तु गंतुंन पुच्छंति // 1386 // जदि एगेण संदिद्धं- दिटुं सुयं वा, तो कीरइ सज्झाओ, दोण्हवि संदिद्धे कीरति, तिण्हं विजुमादि एगसंदेहे ण कीरइ सज्झाओ, तिण्हं अण्णाण्णसंदेहे कीरइ, सगणंमि संकिए परवयणाओऽसज्झाओ न कीरइ। खेत्तविभागेण तेसिं चेव असज्झाइयसंभवो॥१३८६॥ जं एत्थं णाणत्तं तमहं वोच्छं समासेणं ति अस्यार्थः - नि०-कालचउक्के णाणत्तगंतु पाओसियंमि सव्वेवि।समयं पट्ठवयंती सेसेसुसमंच विसमंवा // 1387 / / एयं सव्वं पाओसियकाले भणियं, इयाणिं चउसु कालेसु किंचि सामण्णं किंचि विसेसियं भणामि पाओसियं दंडधर एवं मोत्तुं सेसा सव्वे जुगवं पट्ठवेंति, सेसेसु तिसु अद्धरत्त वेरत्तिय पाभाइए य समं वा विसमं वा पट्ठति // 1387 // किं चान्यत् नि०-इंदियमाउत्ताणं हणंति कणगाउ तिन्नि उक्कोसं। वासासुय तिन्नि दिसा उउबद्धे तारगा तिन्नि // 1388 // सुट्ट इंदियउवओगउवउत्तेहिं सव्वकाला पडिजागरियव्वा-घेत्तव्वा, कणगेसु कालसंखाकओ विसेसो भण्णइ तिण्णि गिम्हे उवहणंतित्ति, तेण उक्कोसं भण्णइ, चिरेण उवघाउत्ति, तेण सत्त (तिण्णि) जहण्णं सेसं मज्झिमं, अस्य व्याख्या यद्येकेन संदिग्ध- दृष्टं श्रुतं वा, तर्हि क्रियते स्वाध्यायः, द्वयोरपि संदेहे क्रियते, त्रयाणां विद्युदादिके एक (समान) संदेहे न क्रियते स्वाध्यायः, त्रयाणामन्यान्यसंदेहे * क्रियते, स्वगणे शङ्किते परवचनात् अस्वाध्यायो न क्रियते, क्षेत्रविभागेन तेषामेवास्वाध्यायिकसंभवः / यदत्र नानात्वं तदहं वक्ष्ये समासेनेति। एतत् सर्वं प्रादोषिककाले भणितम्, इदानीं चतुर्ध्वपि कालेषु किश्चित् सामान्य किश्चित् विशेषितं भणामि- प्रादोषिकं दण्डधरमेकं मुक्त्वा शेषाः सर्वे युगपत् प्रस्थापयन्ति, शेषेषु त्रिषु अर्धरात्रिके & वैरात्रिके प्राभातिके च समंवा वियुक्ता वा प्रस्थापयन्ति। सष्ठ इन्द्रियोपयोगोपयुक्तै : सर्वे कालाः प्रतिजागरितव्या- ग्रहीतव्याः, कनकविषये कालकृतः संख्याविशेषो भण्यते- त्रयो ग्रीष्मे उपघ्नन्तीति तेनोत्कृष्ट भण्यते चिरेणोपघात इति, तेन सप्त जघन्यतः शेषं मध्यमम्। ४.६अस्वाध्यायनियुक्तिः। नियुक्तिः 1386-88 मनुष्यरुधिरादौ अस्वाध्यायः। // 1327 //