SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1325 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.6 अस्वाध्यायनियुक्तिः। 1383 मनुष्य जदिणितो आवस्सियं न करेइ, पविसंतो निसीहियं करेइ अहवा करणमिति (आसज्जं अकरणे इति) आसजं न करे। कालभूमीउ गुरुसमीवं पट्ठवियस्स (पट्टियस्स) जइ अंतरेण साणमज्जाराई छिंदंति, सेसपदा पुव्वभणिया, एएसु सव्वेसु कालवधो भवति॥१॥ गोणाइ कालभूमीइ हुन्ज संसप्पगा व उठ्ठिज्जा / कविहसिअविजुयंमी गन्जिय उक्काइ कालवहो // 2 // (प्र० सिद्ध०) पढमयाए आपुच्छित्ता गुरू कालभूमिं गओ, जइ कालभूमिए गोणं निसन्नं संसप्पगादि वा उठ्ठि(ट्ठि)यादि पेच्छेन्ज तो नियत्तए, जइ कालं पडिलेहंतस्स गिण्हंतस्स वा निवेयणाए वा गच्छंतस्स कविहसियादि, तेहिं कालवहो भवति, कविहसियं नाम आगासे विकृतं मुखं वानरसरिसं हासं करेजा। सेसा पया गतार्था इति गाथार्थः॥ 2 // कालग्गाही णिव्वाघातेण गुरुसमीवमागतो नि०- इरियावहिया हत्थंतरेऽवि मंगल निवेयणा दारे। सव्वेहि वि पट्ठविए पच्छा करणं अकरणं वा // 1383 // जदिवि गुरुस्स हत्थंतरमेत्ते कालो गहिओतहावि कालपवेयणाए इरियावहिया पडिक्कमियव्वा,पंचुस्सासमेत्तकालंउस्सग्गं 0 यदि निर्गच्छन्त आवश्यिकीं न कुर्वन्ति प्रविशन्तो नैषेधिकी (न) कुर्वन्ति अथवाऽऽशय्यमकरणे- आशय्यं न करोति कालग्रहणभूमेः प्रस्थितस्य गुरुसमीपं यद्यन्तरा श्वमार्जारादि छिन्दति, शेषाणि पदानि पूर्व भणितानि, एतेषु सर्वेषु कालवधो भवति। 0 प्रथमतया आपृच्छ्य गुरुं कालभूमिं गतः यदि कालभूमौ गां निषण्णं संसर्पकादि वा उत्थिता(ष्ट्रा) दि पश्येत् तर्हि निवर्तेत, यदि कालं प्रतिलिखतो गृह्णतः निवेदने वा गच्छतः- कपिहसितादि, तैः कालवधो भवति, कपिहसितं नामाकाशे वानरसदृशं विकृतं मुखं हासं कुर्यात्, शेषाणि पदानि गतार्थानि / कालग्राही गुरुसमीपे निर्व्याघातेनागतः। यद्यपि गुरोर्हस्तान्तरमात्रे कालो गृहीतस्तथापि कालप्रवेदने ईर्यापथिकी प्रतिक्रान्तव्या, पञ्चोच्छ्रासमात्रकालमुत्सर्ग 2 रुधिरादौ अस्वाध्यायः। // 1325 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy