________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1285 // भिक्खावेला समुद्दिसणवेला सुत्तत्थपोरिसिवेला, भिंदइ वा परिसं 28, अणुट्ठियाए कहेइ राइणियस्स कहं कहेमाणस्स तीए 4. चतुर्थपरिसाए अणुट्ठियाए अव्वोच्छिन्नाए अव्वोगडाए दोच्चंपि तच्चंपि कहं कहेत्ता भवइ आसायणा सेहस्स, इह तीसे परिसाए मध्ययनम् अणुट्टियाएत्ति-निविट्ठाए चेव अवोच्छिन्नाएत्ति- जावेगोवि अच्छइ अव्वोगडाएत्ति अविसंसारियत्ति भणियं होइ, दोच्चंपि प्रतिक्रमणं, 4.5 तचंपि-बिहिं तिहिं चउहिं तमेवत्ति जो आयरिएण कहिओ अत्थो तमेवाहिगारं विगप्पड़, अयमवि पगारो अयमवि पगारो त्रयस्त्रिंशतस्सेवेगस्स सुत्तस्स 29, संथारपायघट्टण त्ति सेज्जासंथारगं पाएण संघट्टेत्ता हत्थेण ण अणुण्णवित्ता भवइ आसायणा सेहस्स, त्स्थानम्। इह च सेज्जा- सव्वंगिया संथारो- अड्डाइज्जहत्थो जत्थ वा ठाणे अच्छइ संथारो बिदलकट्ठमओ वा, अहवा सेजा एव सूत्रम् 23(24) संथारओ तं पाएण संघट्टेइ, णाणुजाणावेइ-नखामेइ, भणियंच-'संघद्देत्ताण कारणे'त्यादि 30, चेट्टत्ति सेहे राइणियस्स तेत्तीसाए सेनाए संथारे वा चिट्ठित्ता वा निसिइत्ता वा तुयट्टित्ता वा भवइ आसायणा सेहस्स 31, उच्च त्ति सेहे राइणियस्स उच्चासणं आसायणाहिं। चिट्ठित्ता वा निसिइत्ता वा भवइ आसायणा सेहस्स 32, समासणे यावि त्ति सेहे राइणियस्स समासणं चिट्ठित्ता वा निसीइत्ता भिक्षावेला भोजनवेला सूत्रार्थपौरुषीवेला, भिनत्ति वा पर्षद 28, अनुत्स्थितायां कथयति रात्निके कथां कथयति तस्यां पर्षदि अनुत्थितायामव्युच्छिन्नायामव्याकृतायां 38(असंविप्रकीर्णायां) द्विरपि त्रिरपि कथायाः कथयिता भवत्याशातना शैक्षस्य, इह तस्यां पर्षदि अनुत्थितायामिति निविष्टायामेव अव्युच्छिन्नायामिति यावदेकोऽपि 8 तिष्ठति, अव्याकृतायामिति अविसंसृतायामिति भणितं भवति, द्विरपि त्रिरपि- द्विकृत्वस्त्रिकृत्वः चतुर्भिः तमेवेति य आचार्येण कथितोऽर्थस्तमेवाधिकारं विकल्पयति, अयमपि प्रकार: अयमपि प्रकार: तस्यैवैकस्य सूत्रस्य 29, संस्तारपादघट्टनमिति शय्यासंस्तारको पादेन संघट्टयित्वा हस्तेन नानुज्ञापयिता भवति आशातना शैक्षस्य, इह च शय्या- सर्वाङ्गिकी संस्तारकः- अर्धतृतीयहस्तः यत्र वा स्थाने तिष्ठति संस्तारको द्विदलकाष्ठमयो वा, अथवा शय्यैव संस्तारकस्तं पादेन संघट्टयति, नानुज्ञापयतिन क्षमयति, भणितं च 'कायेन संघट्टयित्वेत्यादि 30, स्थातेति शैक्षो रानिकस्य शय्यायां संस्तारके वा स्थाता वा निषीदयिता वा त्वम्वर्तयिता वा भवत्याशातना 8 // 1285 // शैक्षस्य 31, उच्च इति शैक्षो रात्निकासनात् उच्च आसने स्थाता निषीदयिता वा भवत्याशातना शैक्षस्य 32, समासने चापीति शैक्षो रात्निकासनस्य सम आसने स्थाता वा निषीदयिता -