SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1282 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.5 त्रयस्त्रिंशस्थानम्। सूत्रम् 23(24) तेत्तीसाए आसायणाहिं। चिट्ठत्ति सेहे रायणियस्स पुरओ चितॄत्ता भवइ आसायणा सेहस्स 4, सेहे राइणियस्स पक्खं चिढेत्ता भवइ आसायणा सेहस्स 5, सेहे रायणियस्स आसण्णं चितॄत्ता भवइ आसायणा सेहस्स 6, निसीयणत्ति सेहे रायणियस्स पुरओ निसीइत्ता भवइ आसायणा सेहस्स७, सेहे राइणियस्स सपक्खं निसीइत्ता भवइ आसायणा सेहस्स८, सेहे राइणियस्स आसणं निसीयित्ता भवइ आसायणा सेहस्स 9, आयमणे त्ति सेहे राइणिएणं सद्धिं बहिया विचारभूमी निक्खंते समाणे तत्थ सेहे पुव्वतरायं आयामति पच्छा रायणिए आसायणा सेहस्स 10, आलोयणे त्ति सेहे रायणिएणं सद्धिं बहिया विचारभूमी निक्खंते समाणे तत्थ सेहं पुव्वतरायं आलोएइ आसायणा सेहस्स, गमणागमणे'त्ति भावणा 11 अपडिसुणणे ति सेहेराइणियस्स राओवा वियाले वा वाहरमाणस्स अज्जो! के सुत्ते के जागरइ?, तत्थ सेहे जागरमाणे रायणियस्स अपडिसुणेत्ता भवइ आसायणा सेहस्स 12, पुव्वालवणे त्ति केइ रायणियस्स पुव्वसंलत्तए सिया तं सेहे पुव्वतरायं आलवइ पच्छा रायणिए आसायणा सेहस्स 13, आलोएइत्ति असणं वा 4 पडिग्गाहेत्तातंपुव्वामेव सेहतरागस्स आलोएति पच्छारायणियस्स आसायणा सेहस्स 14, उवदंसे त्ति सेहे असणं वा 4 चिट्ठ त्ति शैक्षो रत्नाधिकस्य पुरतः स्थाता भवति आशातना शैक्षस्य 4, शैक्षौ रत्नाधिकस्य पार्श्वे स्थाता भवत्याशातना शैक्षस्य 5, शैक्षो रत्नाधिकस्यासन्नं स्थाता भवत्याशातना शैक्षस्य 6, निषदन मिति शैक्षो रत्नाधिकस्य पुरतो निषीदयिता भवत्याशातना शैक्षस्य 7, शैक्षो रत्नाधिकस्य पार्श्वे निषीदयिता भवत्याशातना शैक्षस्य 8, शैक्षो रत्नाधिकस्यासन्नं निषीदयिता भवत्याशातना शैक्षस्य 9, आचमन मिति शैक्षो रत्नाधिकेन साधं बहिर्विचारभूमिं निष्क्रान्तः सन् तत्र शैक्षः पूर्वमेवाचामति पश्चाद्ानिकः आशातना शैक्षस्य 10, आलोचने ति शैक्षोरालिकेन साधु बहिर्विचारभूमिं निष्क्रान्तः सन् तत्र शैक्षः पूर्वमेवालोचयति आशातना शैक्षस्य, गमनागमनमिति भावना 11, अप्रतिश्रवणमिति शैक्षो रत्नाधिके रात्रौ वा विकाले वा व्याहरति आर्य! कः सुप्तो कः जागर्ति?, तत्र शैक्षो जागरन् रानिकस्याप्रतिश्रोता भवत्याशातना 8 शैक्षस्य 12, पूर्वालपन मिति कश्चित् रत्नाधिकस्य पूर्वसंलप्तः स्यात् तं शैक्षः पूर्वमेवालपति पश्चात् रालिकः आशातना शैक्षस्य 13, आलोचयती ति अशनं वा 4 प्रतिगृह्य तत् पूर्वमेवावमरात्निकस्य आलोचयति पश्चाद्रात्निकस्याशातना शैक्षस्य 14, उपदर्शन मिति शैक्षोऽशनं वा 4 // 1282 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy