________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1274 // तथा 4. चतुर्थनि०- जहाजलंताइ(त) कठ्ठाई, उवेहाइँन चिरंजले। घट्टिया घट्टिया झत्ति, तम्हा सहह घट्टणं // 1312 // मध्ययनम् प्रतिक्रमणं, नि०-सुचिरंपि वंकुडाइं होहिंति अणुपमज्जमाणाई। करमद्दिदारुयाइंगयंकुसागारबेंटाइं॥१३१३॥ 4.4 योगइदमपि गाथाद्वयं कण्ठ्यमेव, ताण सव्वाण दव्वविउस्सग्गो, जं रज्जाणि उज्झियाणि, भावविउस्सग्गो कोहादीणं, सङ्ग्रहाः। विउस्सग्गेत्ति गयं 25, इयाणिं अप्पमाएत्ति, ण पमाओ अप्पमाओ, तत्थोदाहरणगाहा |नियुक्तिः |1312-13 नि०- रायगिहमगहसुंदरि मगहसिरी पउमसत्थपक्खेवो। परिहरियअप्पमत्ता नटुंगीयं नविय चुक्का // 1314 // ऋजुवक्रयोइमीए वक्खाणं- रायगिहे णयरे जरासंधो राया, तस्स सव्वप्पहाणाओ दो गणियाओ- मगहसुंदरी मगहसिरी य, मगहा र्गुणदोषाः। नियुक्तिः सिरी चिंतेइ- जइ एस न होजा ता मम अन्नो माणं न खंडेजा, राया य करयलत्थो होज्जत्ति, साय तीसे छिद्दाणि मग्गइ, ताहे 1314 मगहासिरी नट्टदिवसंमि कणियारेसु सोवन्नियाओ संवलियाओ विसधूवियाओ सूचीओ केसरसरिसियाओ खित्ताओ, अप्रमादे ताओपुण तीसे मगहसुंदरीए मयहरियाए ऊहियाओ, कहं भमरा कण्णियाराणि न अल्लियंति चूएसु निलेंति?, नूणंसदोसाणि मगधसुन्दरी। पुप्फाणि, जइ य भणीहामि एएहिं पुप्फेहिं अच्चणिया अचोक्खा विसभावियाणि वा ता गामेल्लगत्तणं होहित्ति उवाएणं 0 तेषां सर्वेषां द्रव्यव्युत्सर्गः, यत् राज्यान्युज्झितानि, भावव्युत्सर्गः क्रोधादीनाम् / व्युत्सर्ग इति गतम्, इदानीमप्रमाद इति, न प्रमादोऽप्रमादः, तत्रोदाहरणगाथा।08 अस्या व्याख्यानं- राजगृहे नगरे जरासन्धो राजा, तस्य सर्वप्रधाने द्वे गणिके- मगधसुन्दरी मगधश्रीश्च, मगधश्रीश्चिन्तयति, यद्येषा न भवेत् तदा मम नान्यो मानं खण्डयेत्, राजा च करतलस्थो भवेदिति, सा च तस्याश्छिद्राणि मार्गयति, तदा मगधश्रीनृत्यदिवसे कर्णिकारेषु सौवर्णिका मञ्जयः विषवासिताः सूचयः केशरसदृशाः क्षेपितवती, ताः पुनस्तस्या मगधसुन्दर्या महत्तरिकया ज्ञाताः, कथं भ्रमराः कर्णिकारेषु नागच्छन्ति? चूतेषु लगन्ति नूनं सदोषाणि पुष्पाणि, यदि चाभणिष्यं एतैः पुष्पैरर्चनिकाऽचोक्षा | विषभावितानि वा तदा ग्रामेयकत्वमभविष्यदिति उपायेन 2 // 1274 //