SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1272 // भा०- जो इंदकेउं समलंकियं तु, दटुं पडतं पविलुप्पमाणं / रिद्धिं अरिद्धिं समुपहिया णं, पंचालराया वि समिक्ख धम्मं // 4. चतुर्थ२१२॥ (210) मध्ययनम् निगदसिद्धैव, विहरइ। इओय विदेहाजणवए महिलाएणयरीए नमी राया, गिलाणो जाओ, देवीओचंदणं घसंति तस्सल प्रतिक्रमणं, 4.4 योगदाहपसमणनिमित्तं, वलयाणि खलखलंति, सो भणइ-कन्नाघाओ, न सहामि, एक्कक्के अवणीए जाव एक्कक्को अच्छइ, सङ्ग्रहाः। सद्दो नत्थि, राया भणइ-ताणि वलयाणि न खलखलेंति?, अवणीयाणि, सो तेण दुक्खेण अब्भाहओ परलोगाभिमुहो नियुक्तिः 1311 चिंतेइ-बहुयाण दोसो एगस्स न दोसो, संबुद्धो, तथा चाह मूलोत्तरगुणभा०- बहुयाण सद्दयं सोचा, एगस्स य असद्दयं / वलयाणं नमीराया, निक्खंतो मिहिलाहिवो // 213 / / (211) प्रत्याख्याने कण्ठ्या , विहरइ / इओ य गंधारविसए पुरिमपुरेणयरे नग्गई राया, सो अन्नया अणुजत्तं निग्गओ, पेच्छइ चूयं कुसुमियं, व्युत्सर्गेच दृष्टान्ता:। तेण एगा मंजरी गहिया, एवं खंधावारेण लयंतेण कट्ठावसेसो कओ, पडिनियत्तो पुच्छइ-कहिं सो चूयरुक्खो?, अमच्चेण कहियं- एस सोत्ति, कहं कट्ठाणि कओ?, तओ भणइ-जंतुब्भेहिं मंजरी गहिया पच्छा सव्वेण खंधावारेण गहिया, सो 212-213 चिंतेइ- एवं रजसिरित्ति, जाव ऋद्धी ताव सोहेइ, अलाहि एयाए, संबुद्धो / तथा चाह Oइतश्च विदेहजनपदे मिथिलायां नगर्यां नमी राजा, ग्लानो जातः, देव्यश्चन्दनं घर्षयन्ति तस्य दाहप्रशमननिमित्तम्, वलयानि शब्दयन्ति, स भणति- कर्णाघातः, नसहे, एकैकस्मिन्नपनीते यावदेकैकस्तिष्ठति, शब्दो नास्ति, राजा भणति- तानि वलयानि न शब्दयन्ति?, अपनीतानि, स तेन दुःखेनाभ्याहतः परलोकाभिमुखश्चिन्तयति-2 बहूनां दोषो नैकस्य दोषः, सम्बुद्धः। ॐ विहरति, इतश्च गान्धारविषये पुरिमपुरे नगरे नग्गती राजा, सोऽन्यदाऽनुयात्रायै निर्गतः, प्रेक्षते चूतं कुसुमितम्, तेनैका मञ्जरी // 1272 // गृहीता, एवं स्कन्धावारेण गृह्णता काष्ठावशेषः कृतः, प्रतिनिवृत्तः पृच्छति- क्वस चूतवृक्षः?, अमात्येन कथितं- स एष इति, कथं काष्ठीकृतः,?, ततो भणति- यत्त्वया 8 मञ्जरी गृहीता पश्चात् सर्वेण स्कन्धावारेण गृहीता, स चिन्तयति- एवं राज्यश्रीरिति, यावदृद्धिस्तावत् शोभते, अलमनया, सम्बुद्धः। भाष्य: R
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy