SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1228 // दासी ओलग्गिया, तीए कहियं- रणो भत्तं सज्जिज्जइ आजोगो य, ताहे तेण चिंतियं- एयं छिडु, डिंभरूवाणि मोयगे . चतुर्थदाऊण इमं पाढेइ-'रायनंदु नवि जाणइ जं सगडालो काहिइ। रायनंदं मारेत्ता तो सिरियं रज्जे ठवेहित्ति // 1 // ' ताइ पढंति, मध्ययनम् प्रतिक्रमणं, रायाए सुयं, गवेसामि, तं दिटुं, कुविओ राया, जओ जओ सगडालो पाएसु पडइ तओ तओ पराहुत्तो ठाइ, सगडालो घरं .४योगगओ, सिरिओ नंदस्स पडिहारो, तं भणइ-किमहं मरामि सव्वाणिवि मरंतु?, तुमं ममं रणो पायवडियं मारेहि, सो कन्ने सङ्ग्रहाः। नियुक्तिः ठएइ, सगडालो भणइ- अहं तालउडं विसं खामि, पायवडिओ य पमओ, तुम ममं पायवडियं मारेहिसि, तेण पडिस्सुयं, 1284 ताहे मारिओ, राया उट्ठिओ, हाहा अकजं!, सिरियत्ति, भणइ-जो तुज्झ पावो सो अम्हवि पावो, सक्कारिओ सिरियओ, शिक्षायां भणिओ, कुमारामच्चत्तणं पडिवजसु, सो भणइ- ममं जेट्ठो भाया थूलभद्दो बारसमं वरिसं गणियाए घरं पविट्ठस्स, सो स्थूलभद्रः। सद्दाविओभणइ-चिंतेमि, सोभणइ- असोगवणियाए चिंतेहि, सोतत्थ अइयओ चिंतेइ-केरिसया भोगारज्जवक्खित्ताणं?, पुणरविणरयं जाइव्वं होहितित्ति, एते णामेरिसया भोगा तओ पंचमुट्ठियं लोयं काऊण कंबलरयणं छिंदित्ता रयहरणं करेत्ता दासी अवलगिता, तया कथितं- राज्ञो भक्तं सज्ज्यते आयोगश्च, तदा तेन चिन्तितं- एतत् छिद्रम्, डिम्भान् मोदकान् दत्त्वैतत् पाठयति-'नन्दो राजा नैव जानाति यत् शकटालः करिष्यति / नन्दराज मारयित्वा ततः श्रीयकं राज्ये स्थापयिष्यती'ति, ते पठन्ति, राज्ञा श्रुतम्, गवेषयामि, तद्दष्टम्, कुपितो राजा, यतो यतः शकटालःपादयोः पतति ततस्ततः पराङ्गखस्तिष्ठति, शकटालो गृहं गतः, श्रीयको नन्दस्य प्रतीहारः, तं भणति- किमहं म्रिये सर्वेऽपि म्रियन्तां?, त्वं मां राज्ञः पदोः पतितं मारय, स कर्णी स्थगयति, शकटालो भणति- अहं तालपुटं विषं खादामि, पादपतितः प्रमृतः, त्वं मां पादपतितं मारयः, तेन प्रतिश्रुतम्, तदा मारितः, राजोत्थितः- हा हा अकार्य श्रीयक इति, भणति- यस्त्वय्येव पापः सोऽस्माकमपि पापः, सत्कृतः श्रीयकः, भणितः- कुमारामात्यत्वं प्रतिपद्यस्व, स भणति- मम ज्येष्ठो भ्राता स्थूलभद्रः द्वादशंह वर्ष गणिकागृहं प्रविष्टस्य, स शब्दितो भणति- चिन्तयामि, स भणति- अशोकवनिकायां चिन्तय, स तत्रातिगतश्चिन्तयति कीदृशा भोगा राज्यव्याक्षिप्तानां? पुनरपि नरकं यातव्यं भविष्यतीति, एते नामेटशा भोगास्ततः पञ्चमुष्टिकं लोचं कृत्वा कम्बलरत्नं छित्त्वा रजोहरणं कृत्वा // 1228 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy