________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ आवश्यकनियुक्तर्विषयानुक्रमः 4.1. क्रमः विषयः सूत्रम् भाष्यः नियुक्तिः पृष्ठः / क्रम: विषयः सूत्रम् भाष्यः नियुक्तिः पृष्ठः ॥ध्यान- 19-20(20-21) फलानि, ज्ञानदर्शनचारित्रवैराग्यभावनाः, स्थानकालासनानि, शतकम्॥ सू०गा०१-१०५ - 1029-94 वाचनादीन्यालम्बनानि, आज्ञायाविशेषस्वरूपं- क्रमभङ्गाः, गहने मङ्गलं प्रतिज्ञा च श्रद्धास्थितिः,रागादिदोषध्यानं-कर्मप्रदेशादिध्यानं(योगीश्वरः) सूगा०१ 1029 लक्षणसंस्थानादिलोकक्षित्यादिजीवलक्षणादि 4.1.2 ध्यानचित्तयोर्लक्षणे, संसारसमुद्रव्रतपोतध्यानं-क्षीणोपशान्ताधर्मस्य स्वामिनः, भावनानुप्रेक्षाचिन्ता पूर्वधरकेवलिनः शुक्लस्य, ध्यानोपरमेऽनित्यताधाः चित्तानि। सूगा०२ 1030 लेश्या: पीताद्याः श्रद्धादि 4.1.3 ध्यानस्थितिः, चिन्ताध्यानान्तरे,ध्यान लिङ्गम्। सू०गा०२८-६४ 1044-66 सन्तानः। सूगा०३-४ - 1031-32 | 4.1.8 शुक्लस्य क्षान्त्याद्यालम्बनानि, ध्यानभेदास्तत्फलं विषभारतोयापनयनवयोगरोधः, नानानय पूर्वगतेन च। सूगा०५ - 1033 ध्यान-केवलिनोऽन्त्यौ भेदी,आश्रवद्वाराद्यनुप्रेक्षा, शुक्लालेश्या, आर्तध्यानभेदाः, संसारवर्द्धनं अवधादीनिलिङ्गानि सूगा०६५-९२- - 1067-78 नमुनेःशस्तालम्बनस्य, संसारबीजता तस्य, 4.1.9 धर्मशुक्लफलानि, लेश्या निमित्तानि उपसंहारच। सू०गा०९३-१०५ - 1078-81 स्वामिनश्च। सूगा०६-१८ - 1033-39 | 4.1.10 पडि० पंचहिं किरियाहिं 4.1.6 रौद्रस्य भेदाः,स्वामिनो, लेश्या (२५)भेदाः। 19(20) - - 1081 लिङ्गानिच। सू०गा०१९-२७ - 1040-44 | 4.1.11 पडि० पंचहिं काम० ईर्या समित्यादिधर्मध्यानस्य भावनादेशकालास दृष्टान्ताः / 20(21) - 1089 नालम्बनक्रमध्यातव्यध्यात्रनुप्रेक्षालेश्यालिङ्ग 4.2 ॥पारिष्ठापनिका 4.1