________________ सम्पादकीयम् तृतीयो विभागः श्रीआवश्यक निर्यक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 12 // असज्जाए सज्जाइयं सूत्रेण अस्वाध्यायनियुक्तिर्दर्शिता / तद्यथा - ____ अस्वाध्यायिक आत्मसमुत्थं परसमुत्थं श्रमणी संयमघातकं औपपातिकं सादिव्यं व्युद्गहः शारीरं व्रण ऋतुकाल महिका भित्रवर्ष सचित्तरज बुदुदवर्षः तद्वजः बिन्दुवर्षः धूलीवृष्टिः मांसवृष्टिः रुधिरवृष्टिः केशवृष्टिः शिलावृष्टिः रजउद्धातवृष्टिः गन्धर्वनगरविकुर्वणं दिग्दाहकरणं विद्युत्भवनं उल्कापतनं गर्जितकरणं यूपकः यक्षादीप्तं चन्द्रग्रहणं सूर्यग्रहणं निर्घातः गुञ्जितः|| स्वाभाविकः अस्वाभाविकः स्वाभाविकः अस्वाभाविकः चतुर्ष सन्ध्यासु चतसृषु प्रतिपत्सु दण्डिकस्य सेनाधिपतेः द्वयोर्भोजिकयोः द्वयोर्महत्तरयोः द्वयोःपुरुषयोः द्वयोःस्त्रियोः द्वयोःमल्लयोः दण्डिककालगते राज्ञि कालगते ___ सभयः-राजाबोधिकैरभिद्रुतं मनुष्य (स्त्रीणां ऋतुकाले-त्रीन् दिवसान्, स्त्रीप्रसूते-अष्टदिवसान्, पुरुषप्रसूते-सप्तदिनान् ) तिर्यक रुधिर मांस चर्म अस्थि जलचर स्थलचर खेचर क्षेत्रेण हस्तशतं कालतोऽहोरात्रं दन्त शेषास्थि द्रव्य क्षेत्र - काल- भाव - शोधनीयः,न दृष्टस्तदुद्धाट कायोत्सर्ग कृत्वा स्वाध्यायिकं हस्ताभ्यन्तरेषु द्वादशवर्षाणि रुधिर मांस चर्म अस्थि षष्टिहस्ताभ्यन्तरे संभवकालतः यावत्तृतीया पौरुषीः अथवा अष्ट यामान् निन्दिसूत्र-अनुयोगद्वार-तंदुलवेयालिय-चन्द्रवेध्यकं पौरुषीमण्डलं