________________ सम्पादकीयम् तृतीयो विभाग: श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 9 // ध्यानं स्वरूप: लिङ्गानि लेश्या फलं स्वामी अन्यत् निजकतानि निन्दति 1. अमनोज़ानां संप्रयोगे आक्रन्दनं कापोतः परसम्पदः प्रशंसति तद्विप्रयोगाय स्मृतिसमन्वाहारी अविरताः परविभूतीः प्रार्थयते. 2. वेदनायाः संप्रयोगे शौचनं नील: तिर्यग्गतिः मिथ्यादृष्टयः / / प्राप्तासु विभूतिषु रज्यते आर्त्तध्यानं तद्विप्रयोगाय स्मृतिसमन्वाहारौ संसारवर्द्धनं सम्यग्दृष्टिश्च / विभूत्यर्जनपरायणः 3. मनोज्ञानामवियोगाध्यवासानं परिवेदनं कृष्णः देशविरताः शब्दादिषु गृद्धाः ___ संयोगाभिलाषश्च प्रमादपरसंयता: सद्धर्मपराङ्खः प्रमादपरः 4. निदानं ताडनं | नातिसंक्लिष्टः जिनमतमनपेक्षमाणः 1. हिंसानुबन्धि उत्सन्नदोषः कापोतः नरकगतिः | अविरताः परव्यसने अभिनन्दति रौद्रध्यानं 2. मृषानुबन्धि बहुलदोषः निरपेक्षः 3. स्तेयानुबन्धि नानाविधदोषः / | मिथ्यादृष्टयः संसारवर्द्धनं कृष्णः | निर्दयः आमरणदोषः 4. विषयसंरक्षणानुबन्धि सम्यग्दृष्टयश्च | अतिसंक्लिष्ट देशसंयताः निरनुतापः कृतपापः हृष्यते 1. आज्ञाविचयः जिनप्रणीत शुभाश्रव- सर्वप्रमादरहिता पदार्थानां श्रद्धा धर्मध्यानं | 2. अपायविचयः जिनसाधुगुणो संवरवि | पद्म 3. विपाकविचयः | क्षीणोपशान्तत्कीर्तनप्रशंसा | निर्जराऽ| शुक्ल मरसुखानि मोहाच 4. संस्थानविचयः श्रुतशीलसंयमरतः नील: पीत | मुनयः विनयदानसपन्नः तीव्रमन्दादि