SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ ||851 // कर्म करणमात्मा। रिति, इदं च प्रत्याख्याने भेदजालं समिइगुत्तीहिं ति समितिगुप्तिषु सतीषु भवति, समितिगुप्तिभिर्वा निष्पद्यते, तत्रेर्यासमिति १.प्रथमप्रमुखाः प्रवीचाररूपाः समितयः पञ्च गुप्तयश्च प्रवीचाराप्रवीचाररूपा मनोगुप्त्याद्यास्तिस्र इति, उक्तं च-समिओ नियमा मध्ययनं गुत्तो गुत्तो समियत्तणंमि भइयव्वो। कुसलवइमुदीरतो जं वइगुत्तोऽवि समिओऽवि // 1 // अन्ये तु व्याचक्षते- किलैता अष्टौ | सामायिक, नियुक्तिः प्रवचनमातरः सामायिकसूत्रसङ्गहः, तत्र करेमि भंते! सामाइयं ति पंच समिईओगहिआओ, 'सव्वंसावजं जोगंपच्चक्खामिल |1046 . त्ति तिण्णि गुत्तीओ गहियाओ, एत्थ समिईओ पवत्तणे निग्गहे य गुत्तीओत्ति, एयाओ अट्ठ पवयणमायाओ जाहिं सामाइयं कर्ताऽऽत्मा, चोद्दसय पुव्वाणि मायाणि, माउगाओत्ति मूलं भणियंति होइ॥ इहैव प्रायः सूत्रस्पर्शनियुक्तिवक्तव्यताया उक्तत्वात् मध्यग्रहणे सामायिकं, च तुलादण्डन्यायेनाऽऽद्यन्तयोरप्याक्षेपादिदमाह- सुत्तप्फासियणिज्जुत्तिवित्थरत्थोगओ एवं तिसूत्रस्पर्शनियुक्तिविस्तरार्थो गतः, ॐ ‘एवं' उक्तेन प्रकारेणेति गाथार्थः // 1045 // साम्प्रतं सूत्र एवातीतादिकालग्रहणं त्रिविधमुक्तमिति दर्शयन्नाह नि०- सामाइअंकरेमी पच्चक्खामी पडिक्कमामित्ति / पचुप्पन्नमणागयअईअकालाण गहणं तु // 1046 // सामायिकं करोमि तथा प्रत्याख्यामि सावधं योगमिति, तथा प्रतिक्रमामीति प्राकृतस्य, इदं हि यथासङ्ख्यमेव प्रत्युत्पन्नानागतातीतकालानां ग्रहणमिति, उक्तं च-अईयं जिंदइ पडुप्पन्नं संवरेइ अणागयं पच्चक्खाइत्ति गाथार्थः // 1046 // साम्प्रतं तस्य भदन्त! प्रतिक्रमामीत्येतद् व्याख्यायते- तत्र 'तस्ये' त्यधिकृतो योगः सम्बध्यते, ननु च प्रतिक्रमामीत्यस्याः क्रियायाः सोऽधिकृतो समितो नियमानुप्तो गुप्तः समितत्वे भक्तव्यः / कुशलं वच उदीरयन् यद्वचोगुप्तोऽपि समितोऽपि // 1 // 0 करोमि भदन्त! सामायिकमिति पञ्च समितयो गृहीताः, // 851 // सर्वं सावधं योगं प्रत्याचक्ष इति तिम्रो गुप्तयो गृहीताः, अत्र समितयः प्रवर्त्तने निग्रहे च गुप्तय इति, एता अष्ट प्रवचनमातरो याभिः (यासु वा) सामायिकं चतुर्दश च पूर्वाणि मातानि, मातर इति मूलं भणितं भवति। 0 अतीतं निन्दति प्रत्युत्पन्नं संवृणोति अनागतं प्रत्याख्याति /
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy