________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 848 // तिदुएवं तिदुएक्कं चेव करणाइं॥२॥ पढमे लब्भइ एगो सेसेसु पएसु तिय तिय तियं च / दो नव तिय दो नवगा तिगुणिय |१.प्रथमसीयालभंगसयं // 3 // ' का पुनरत्र भावना?, उच्यते-ण करेइ ण कारवेइ करेंतमपि अण्णं ण समणुजाणइ मणेणं वायाए मध्ययन काएणं एस एक्को भेओ१।चो०- न करेईच्चाइतिगं गिहिणो कह होइ देसविरअस्स? आ०- भन्नइ विसयस्स बहिं पडिसेहो। सामायिक, नियुक्तिः अणुमईएवि॥४॥ केई भणंति गिहिणो तिविहं तिविहेण नत्थि संवरणं / तं ण जओ णिद्दिटुं पन्नत्तीए विसेसेउं॥५॥ तो |1045 कह निजुत्तीएऽणुमइणिसेहोत्ति? सोसविसयंमि। सामण्णेणं नथि उतिविहं तिविहेण को दोसो?॥६॥पुत्ताईसंतइणिमित्त सामायिकै कार्थिकानि। मित्तमेक्कारसिं पवण्णस्स। जंपंति केइ गिहिणो दिक्खाभिमुहस्स तिविहंपि॥७॥ आह कहं पुण मणसा करणं कारावणं अणुमई य ।जह वयतणुजोगेहिं करणाई तह भवे मणसा॥८॥तदहीणत्ता वइतणुकरणाईणं अहव मणकरणं / सावज्जजोगमणणं पन्नत्तं वीयरागेहिं॥९॥ कारवणं पुण मणसा चिंतेइ य करेउ एस सावजं / चिंतेई य कए पुण सुट्ठ कयं अणुमई होइ ॥१०॥एस एक्को भेओगओ॥इयाणिं बितिओ भेओ-ण करेइण कारवेइ करेंतंपि अण्णंण समणुजाणइ मणेण वायाए द्वावेकस्त्रयो द्वावेकस्त्रयो द्वावेकञ्चैव करणानि // 2 // प्रथमे लभ्यते एकः शेषेषु पदेषु त्रिकं त्रिकं त्रिकं च। द्वौ नवको त्रिकं द्वौ नवको त्रिगुणिते सप्तचत्वारिंश भङ्गशतम् / / 3 / / न करोति न कारयति कुर्वन्तमप्यन्यं न समनुजानाति मनसा वाचा कायेनैष एको भेदः / चोदकः- न करोतीत्यादित्रिकं गृहिण कथं भवति देशविरतस्य? आचार्य आह-भण्यते विषयावहिः प्रतिषेधोऽनुमतेरपि / / 4 / केचिद् भणन्ति गृहिणस्त्रिविधं त्रिविधेन नास्ति संवरणम् / तन्न यतो निर्दिष्टं प्रज्ञप्तौ विशिष्य // 5 // तत्कथं निर्युक्तौ अनुमतिनिषेध इति?, स स्वविषये। सामान्येन नास्त्येव त्रिविधं त्रिविधेन को दोषः? // 6 // पुत्रादिसंततिनिमित्तमात्रेणैकादशी प्रपन्नस्य। जल्पन्ति केचिद्वृहिणो दीक्षाभिमुखस्य त्रिविधमपि // 7 // आह- कथं पुनर्मनसा करणं कारणमनुमतिश्च / यथा वाक्तनुयोगाभ्यां करणादयस्तथा भवेयुर्मनसा // 8 // तदधीनत्वात् / वाक्तनुकरणादीनामथवा मनःकरणं / सावद्ययोगमननं प्रज्ञप्तं वीतरागैः॥९॥कारणं पुनर्मनसा चिन्तयति च करोत्येष सावद्यम् / चिन्तयति च कृते पुनः सुष्ठ कृतमनुमतिर्भवति 8 // 10 // एष एको भेदो गतः 1 / इदानीं द्वितीयो भेदः- न करोति न कारयति कुर्वन्तमप्यन्यं न समनुजानाति मनसा वाचा - // 84