SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 615 // अच्छति, देवी य हत्थिमेंठे आसत्तिया, णवरं रत्तिं हत्थिणा हत्थो पसारितो, सा पासायाओ ओयारिया, पुणरवि पभाए 0.3 उपोद्घातपडिविलइता, एवं वच्चति कालो, अण्णता चिरं जातंति हत्थिमेंठेण हत्थिसंकलाए हता,सा भणति-सो पुरिसो तारिसोण नियुक्तिः, सुवति, मा रूसह, तं थेरो पेच्छति, सो चिंतेति-जति एताओवि एरिसिओ, किंनु ताओ भद्दियाउत्ति सुत्तो, पभाते सव्वो 0.3.7 सप्तम द्वारम् निह्नवलोगो उहितो, सो न उद्वितो, राया भणति-सुवउ, सत्तमे दिवसे उद्वितो, राइणा पुच्छितेण कहितं-जहेगा देवी ण याणामि वक्तव्यता। कतरत्ति, ताहे राइणा भेंडमओ हत्थी कारितो, सव्वाओ अंतेपुरियाओ भणियाओ- एयस्स अच्चणियं करेत्ता ओलंडेह, नियुक्तिः 847 अनुकम्पाउसव्वाहिं ओलंडितो, साणेच्छति, भणति- अहं बीहेमि, ताहे राइणा उप्पलणालेण आहता, जाव उमुच्छिता पडिया ततो कामनिर्जरासे उवगतं-जधेसा कारित्ति, भणिता-'मत्तं गयमारुहंतीए भेंडमयस्स गयस्स भयतिए। इह मुच्छित उप्पलाहता तत्थ न चैवैद्य मिण्ठादीनां मुच्छित संकलाहता॥१॥' पुट्ठी से जोइया, जाव संकलपहारा दिट्ठा, ताहे राइणा हत्थिमेंठो सा य दुयगाणि वि तम्मि (11) सम्यहथिम्मि विलग्गाविऊण छण्णकडए विलइताणि, भणितो मिठो- एत्थ अप्पततीओ गिरिप्पवातं देहि, हत्थिस्स दोहिवि क्त्वलाभः। l तिष्ठति, देवी च हस्तिमेण्ठे आसक्ता, नवरं रात्रौ हस्तिना हस्तः प्रसारितः, सा प्रासादात् अवतारिता, पुनरपि प्रभाते प्रतिविलगिता, एवं व्रजति कालः, अन्यदा चिरं जातमिति हस्तिमेण्ठेन हस्तिशृङ्खलया हता, सा भणति-स पुरुषस्तादृशो न स्वपिति, मा रुषः, तत् स्थविरः पश्यति, स चिन्तयति- यद्येता अपि ईदृश्यः किंनु ता* भद्रिका इति सुप्तः, प्रभाते सर्वो लोक उत्थितः, स नोत्थितः, राजा भणति- स्वपितु, सप्तमे दिवसे उत्थितः, राज्ञा पृष्टेन कथितं- यथैका देवी न जानामि कतरेति, तदा राज्ञा भिण्डमयो हस्ती कारितः, सर्वा अन्तःपुरिका भणिताः- एतस्यार्चनिकां कृत्वोल्लङ्घयत, सर्वाभिरुल्लचितः, सा नेच्छति, भणति- अहं बिभेमि, तदा राज्ञोत्पलनालेनाहता, यावन्मूर्छिता पतिता, ततस्तेनोपगतं- यथैषाऽपराधिनीति, भणिता- मत्तं गजमारोहन्ति!. भिण्डमयात गजात बिभ्यन्ति! / इह मर्छितोत्पलाहता.8॥६१५।। तत्र न मूर्च्छिता शृङ्खलाहता // 1 // पृष्ठिस्तस्या अवलोकिता, यावत् शृङ्खलाप्रहारा दृष्टाः, तदा राज्ञा हस्तिमेण्ठः सा च द्वे अपि तस्मिन् हस्तिनि विलगय्य छिन्नकटके * विलगितानि, भणितो मेण्ठः- अत्रात्मतृतीयो गिरिप्रपातं देहि, हस्तिनो द्वयोरपि एरिसं करेंति /
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy