________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 613 // णदीरुक्खा अहं च पादेसुते पडिओ॥१॥सा भणति- 'सुभगा होंतुणदीओ चिरंच जीवंतुजे णदीरुक्खा। सुण्हातपुच्छगाण 0.3 उपोद्घातय घत्तिहामो पियं काउं॥२॥ ततो सो तीए घरं वा दारं वा अयाणन्तो चिन्तेति- अन्नपानहरेद्वाला, यौवनस्थां विभूषया / वेश्यां नियुक्ति:, 0.3.7 सप्तमस्त्रीमुपचारेण, वृद्धां कर्कशसेवया॥१॥ तीसे बिइज्जियाणि चेडरूवाणि रुक्खे पलोएंताणि अच्छंति, तेण तेसिं पुप्फाणि. द्वारम् निह्नवफलाणि य दाऊण पुच्छिताणि- का एसा?, ताणि भणंति- अमुगस्स सुण्हा, ताहे सो चिंतेति- केण उवाएण एतीए समं / / वक्तव्यता। मम संपयोगो भवेज्जा?, ततो णेण चरिका दाणमाणसंगहीता काऊण विसज्जिता तीए सगासं, ताए गंतूण सा भणिता नियुक्ति: 847 अनुकम्पा:जधा अमुगो ते पुच्छति, तीए रुट्ठाए पत्तुल्लगाणि धोवंतीए मसिलित्तेण हत्थेण पिट्ठीए आहता, पंचंगुलीओ जाताओ, ओबारेण य णिच्छूढा, सागता साहति-णामंपिण सहति, तेण णातं जहा-कालपक्खपंचमीए, ताहे तेण पुणरवि पेसिता द्यैवैद्य मिण्ठादीनां पवेसजाणणानिमित्तं, ताहे सलज्जाए आहणिऊण असोगवणियाए छिंडियाए निच्छूढा, सा गता साहति-णामंपिण सहति, (11) सम्यतेण णातो पवेसो, तेणावदारेण अइगतो, असोगवणियाए सुत्ताणि, जाव ससुरेण दिट्ठा, तेण णातं, जधा-ण मम पुत्तोत्ति, क्त्वलाभ:। 8 नदीवृक्षा अहं च पादयोस्ते पतितः // 1 // सा भणति-सुभगा भवन्तु नद्यश्चिरं च जीवन्तु ये नदीवृक्षाः। सुस्नातपृच्छकेभ्यश्च प्रियं कर्तुं यतिष्यामहे / / 1 / / ततः स 8 तस्या गृहं वा द्वारं वा अजानानश्चिन्तयति-तस्याः द्वितीयानि (तया सहागतानि) चेटरूपाणि वृक्षान् प्रलोकयन्ति तिष्ठन्ति, तेन तेभ्यः पुष्पाणि फलानि च दत्त्वा पृष्टानि-8 कैषा?, तानि भणन्ति- अमुकस्य स्नुषा, तदा स चिन्तयति- केनोपायेनैतया समं मम संप्रयोगो भवेत्?, ततोऽनेन चरिका दानमानसंगृहीता कृत्वा विसृष्टा तस्याः सकाशम्, तया गत्वा सा भणिता- यथाऽमुकस्त्वां पृच्छति, तया रुष्टया भाजनान्युद्वर्तयन्त्या मषीलिप्तेन हस्तेन पृष्ठौ आहता, पञ्चाङ्गलयो जाता अवद्वारेण चल // 613 // निष्काशिता, सा गता कथयति- नामापि न सहते, तेन ज्ञातं यथा- कृष्णपक्षपञ्चम्याम्, तदा तेन पुनरपि प्रेषिता प्रवेशज्ञानार्थम्, तदा सलज्जया आहत्याशोकव-8 निकायाश्चिण्डिकया निष्काशिता, सा गता कथयति- नामापि न सहते, तेन ज्ञातः प्रवेशः, तेनापद्वारेणातिगतोऽशोकवनिकायां सुप्तौ, यावत् श्वशुरेण दृष्टौ, तेन ज्ञातंयथा न मम पुत्र इति, -