________________ आवश्यक श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ निर्युक्तेर्वि षयानक्रमः 0.3.6 उपक्रमादिः। // श्रीआवश्यकनिर्युक्तेर्विषयानुक्रमः॥ ॥द्वितीयो विभागः॥ सूत्राणि-०,भाष्यः-१२४-१८९(६६), नियुक्तिगाथा:-७२४-१०५५(३३२) विषयः भाष्य: नियुक्तिः पृष्ठः क्रमः विषयः भाष्य: नियुक्तिः पृष्ठः 0.3 उपोद्घातनियुक्तिः समवाय्यसमवायिनी, कादि (6) द्रव्ये, (क्रमश:)। 724-879 477-657 भावेऽज्ञानज्ञानादि, प्रकृते प्राक्तृती७२४-७७७ 477-546 यमनुष्यभवबद्धजिननाम, गणिनो आयुरुपक्रमाः (7) सदृष्टान्ताः, ज्ञानाद्यव्याबाधान्तम् / - 737-748 488-492 दण्डकशाद्या हेतवः। - 724-726 477-4800 .3.6.5 प्रत्ययनिक्षेपाः (4) द्रव्ये प्रशस्ताप्रशस्तदेशकालौ, तप्तमाषादिः, दिवसरात्री प्रमाणकालो, वर्णकालः, भावेऽवध्यादिः / - 749-750 492-493 भावस्थितिः (4), प्रमाणकालेन लक्षणनिक्षेपाः (12), भावे प्रथमपौरुष्याऽधिकारः, भावे श्रद्धानादि (4) / - 751-753 493-496 भगवत्क्षायिकगणिक्षायो नयसप्तकं-तल्लक्षणभेदाः, पशमिकाभ्याम् / - 727-735 482-486 त्रिभिः श्रोत्रपेक्षया०.३.६.३ पुरुषनिक्षेपाः (8) / - 736 487 ऽधिकारः। - 754-761 496-501 0.3.6.4 कारणनिक्षेपाः (4) 0.3.6.8 आर्यवजात्परतोऽसमवतारः, तदन्यद्रव्ये निमित्तनैमित्तिनौ वज्रस्तुतिः (तच्चरित्रम्)। - 762-764 501-502 .. // 1 //