SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 591 // दोषः पूर्वोक्त एव, तथा स्नानवर्चः संलोके तत्प्रतिद्वारं वा न तिष्ठेत्, एतदुक्तं भवति-यत्र स्थितेः स्नानवर्चः क्रिये कुर्वन् / श्रुतस्कन्धः 2 गृहस्थः समवलोक्यते तत्र न तिष्ठेदिति, दोषश्चात्र दर्शनाशया निःशङ्कतक्रियाया अभावेन निरोधप्रद्वेषसम्भव इति, तथा / चूलिका-१ प्रथममध्ययन नैव गृहपतिकुलस्य आलोकं आलोकस्थानं- गवाक्षादिकम्, थिग्गलं ति प्रदेशपतितसंस्कृतम्, तथा संधिन्ति त्ति चौरखातं पिण्डेषणा, भित्तिसन्धिं वा, तथा उदकभवनं उदकगृहम्, सर्वाण्यप्येतानि भुजां प्रगृह्य प्रगृह्य पौन:पुन्येन प्रसार्य तथाऽङ्गुल्योद्दिश्य तथा / षष्ठोद्देशकः कायमवनम्योन्नम्य च न निध्यापयेत् - न प्रलोकयेन्नाप्यन्यस्मै प्रदर्शयेत्, सर्वत्र द्विवचनमादरख्यापनार्थम्, तत्र हि हृतनष्टादौ / सूत्रम् 256 गृहप्रवेशशङ्कोत्पद्यतेति / / अपिच-स भिक्षुर्गृहपतिकुलं प्रविष्टः सन्नैव गृहपतिमङ्गल्याऽत्यर्थमुद्दिश्य तथा चालयित्वा तथा तर्जयित्वा प्रतिषेधः भयमुपदर्य तथा कण्डूयनं कृत्वा तथा गृहपतिं वन्दित्वा वाग्भिः स्तुत्वा प्रशस्य नो याचेत्, अदत्ते च नैव तद्गृहपतिं परुषं वदेत्, तद्यथा- यक्षस्त्वं परगृहं रक्षसि, कुतस्ते दानं?, वात्तैव भद्रिका भवतो न पुनरनुष्ठानम्, अपि च अक्षरद्वयमेतद्धि, नास्ति नास्तिक यदुच्यते / तदिदं देहि देहीति, विपरीतं भविष्यति // 1 // // 255 ॥अन्यच्च अह तत्थ कंचि भुंजमाणं पेहाए गाहावई वा० जाव कम्मकरिं वा से पुव्वामेव आलोइजा-आउसोत्ति वा भइणित्ति वा दाहिसि मे इत्तो अन्नयरं भोयणजायं?, से सेवं वयंतस्स परो हत्थं वा मत्तं वा दव्विंवा भायणं वा सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलिज्ज वा पहोइज्ज वा॥१॥सेपुवामेव आलोइजा-आउसोत्ति वा भइणित्ति वा! मा एवं तुम हत्थं वा०४ सीओदगवियडेण वा 2 उच्छोलेहि वा॥२॥, अभिकंखसि मेदाउंएवमेव दलयाहि २।से सेवं वयंतस्स परो हत्थं वा ४सीओ० उसि० उच्छोलित्ता पहोइत्ता आहट्ट दलइजा, तहप्पगारेणं पुरेकम्मकएणं हत्थेण वा 4 असणं वा 4 अफासुयं जाव नो पडिगाहिज्जा ॥३॥अह पुण एवं * शङ्कोत्पद्यत इति (मु०)। 8 // 591 //
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy