________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 746 // श्रुतस्कन्ध:२ चूलिका-३ भावना, सूत्रम् (अनुष्टुप्) 112-130 सूत्रम् 402 श्रीवीरवर्णनम् मुहुत्तेणं हत्थुत्तरानक्खतेणं जोगोवगएणं पाईणगामिणीए छायाए बिइयाए पोरिसिए छटेणं भत्तेणं अपाणएणं एगसाडगमायाए चंदप्पभाए सिबियाए सहस्सवाहिणियाए सदेवमणुयासुराए परिसाए समणिज्जमाणे उत्तरखत्तियकुंडपुरसंनिवेसस्स मज्झंमज्झेणं निगच्छइ 2 जेणेव नायसंडे उजाणे तेणेव उवागच्छइ 1 ईसिं रयणिप्पमाणं अच्छोप्पेणं भूमिभाएणं सणियं 2 चंदप्पभं सिबियं सहस्सवाहिणिं ठवेइ 2 सणियं 2 चंदप्पभाओसीयाओ सहस्सवाहिणीओ पच्चोयरइ 2 सणियं 2 पुरत्थाभिमुहे सीहासणे निसीयइ आभरणालंकारं ओमुअइ॥७॥ तओणं वेसमणे देवे भत्तुव्वायपडिओ भगवओ महावीरस्स हंसलक्खणेणं पडेणं आभरणालंकारं पडिच्छइ॥८॥ तओणं समणे भगवं महावीरे दाहिणेणं दाहिणं वामेणं वामपंचमुट्ठियं लोयं करेइ॥९॥ तओणं सक्के देविंदे देवरायासमणस्स भगवओमहावीरस्स जन्नवायपडिए वइरामएणं थालेण केसाईपडिच्छइ 2 अणुजाणेसि भंतेत्तिकट्टखीरोयसागरं साहरइ॥१०॥तओणं समणे जाव लोयं करित्ता सिद्धाणं नमुक्कारं करेइ 2 सव्वं मे अकरणिलं पावकम्मंतिकट्ठ सामाइयं चरितं पडिवज्जइ 2 देवपरिसंचमणुयपरिसंच आलिक्खचित्तभूयमिव ठवेइ॥११॥ दिव्वो मणुस्सघोसो तुरियनिनाओ य सक्कवयणेणं / खिप्पामेव निलुको जाहे पडिवज्जइ चरित्तं / / सू०गा० 129 / पडिवजित्तु चरित्तं अहोनिसं सव्वपाणभूयहियं / साहटु लोमपुलया सव्वे देवा निसामिति ॥सू०गा०१३०।।१२।। तओणंसमणस्स भगवओ महावीरस्स सामाइयं खओवसमियं चरित्तं पडिवन्नस्स मणपज्जवनाणे नामं नाणे समुप्पन्ने अड्डाइज्जेहिं दीवहिं दोहि य समुद्देहिं सन्नीणं पंचिंदियाणं पज्जत्ताणं वियत्तमणसाणं मणोगयाई भावाई जाणेइ॥१३॥ तओणं समणे भगवं महावीरे पव्वइए समाणे मित्तनाई सयणसंबंधिवगं पडिविसज्जेइ, 2 इमं एयारूवं अभिग्गहं अभिगिण्हइ-बारसवासाइंवोसट्ठकाए चियत्तदेहे जे केइ उवसग्गा समुप्पजंति, तंजहा-दिव्वा वा माणुस्सावा तेरिच्छिया वा, ते सव्वे उवसग्गे समुप्पन्ने समाणे सम्मं सहिस्सामि खमिस्सामि अहिआसइस्सामि // 14 // तओ णं स० भ० महावीरे इमं // 46 //