________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 735 // भावना ॥अथ भावनाख्या तृतीया चूलिका॥ श्रुतस्कन्धः२ उक्ता द्वितीया चूला, तदनन्तरं तृतीया समारभ्यते, अस्याश्चायमभिसम्बन्ध:- इहादित:प्रभृति येन श्रीवर्द्धमानस्वामिनेदमर्थतोऽ-8 चूलिका-३ भावना, भिहितं तस्योपकारित्वात्तद्वक्तव्यतां प्रतिपादयितुं तथा पञ्चमहाव्रतोपेतेन साधुना पिण्डशय्यादिकं ग्राह्यमतस्तेषां महाव्रतानां / नियुक्तिः परिपालनार्थं भावना: प्रतिपाद्या इत्यनेन सम्बन्धेनायातेयं चूडेति, अस्याश्चत्वार्यनुयोगद्वाराणि भवन्ति तत्रोपक्रमान्तर्गतोऽ- 330-331 यमर्थाधिकारः, तद्यथा-अप्रशस्तभावनापरित्यागेन प्रशस्ता भावना भावयितव्या इति, नामनिष्पन्ने निक्षेपे भावनेति नाम, निक्षेपा: तस्याश्च नामादिचतुर्विधो निक्षेपः, तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यादिनिक्षेपार्थं नियुक्तिकृदाह नि०-दव्वं गंधंगतिलाइएसुसीउण्हविसहणाईसु / भावंमि होइ दुविहा पसत्थ तह अप्पसत्था य॥३३०॥ तत्र द्रव्य मिति द्रव्यभावना नोआगमतो व्यतिरिक्ता गन्धाङ्गैः-जातिकुसुमादिभिर्द्रव्यैस्तिलादिषु द्रव्येषु या वासना सा द्रव्यभावनेति, तथा शीतेन भावित: शीतसहिष्णुरुष्णेन वा उष्णसहिष्णुर्भवतीति, आदिग्रहणाद्व्यायामक्षुण्णदेहो व्यायामसहिष्णुरित्याद्यन्येनापि द्रव्येण द्रव्यस्य या भावना सा द्रव्यभावनेति, भावेतु-भावविषया प्रशस्ताऽप्रशस्तभेदेन द्विरूपा भावनेति // 330 // तत्राप्रशस्तां भावभावनामधिकृत्याह नि०- पाणिवहमुसावाए अदत्तमेहुणपरिग्गहे चेव / कोहे माणे माया लोभे य हवंति अपसत्था / / 331 // प्राणिवधाद्यकार्येषु प्रथमं प्रवर्त्तमानः साशङ्कः प्रवर्त्तते पश्चात्पौन:पुन्यकरणतया निःशङ्कः प्रवर्त्तते, तदुक्तं करोत्यादौ तावत्सघृणहृदयः किञ्चिदशुभं, द्वितीयं सापेक्षो विमृशति च कार्यं च कुरुते / तृतीयं निःशङ्कोः विगतघृणमन्यत्प्रकुरुते, तत: पापाभ्यासात्सततमशुभेषु प्ररमते // 1 // // 331 // प्रशस्तभावनामाह // 735 //