SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराई नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ // 731 // निषेधः तां परक्रियां नियमयेत् कारयेद्वाचा, नापि कायेनेति / तां च परक्रियां विशेषतो दर्शयति-से तस्य साधोर्निष्प्रतिकर्मशरीरस्य श्रुतस्कन्धः२ स: पर: अन्यो धर्मश्रद्धया पादौ रजोऽवगुण्ठितौ आमृज्यात् कर्पटादिना, वाशब्दस्तूत्तरपक्षापेक्षः, तन्नास्वादयेन्नापि नियमयेदिति, चूलिका-२ सप्तसप्तिका, एवंस साधुस्तं परंपादौ संबाधयन्तं मर्दयन्तं वा स्पर्शयन्तं रञ्जयन्तम्,तथा तैलादिना म्रक्षयन्तमभ्यञ्जयन्तं वा, तथा लोध्रादिना षष्ठी सप्पैकका उद्वर्तनादि कुर्वन्तम्, तथा शीतोदकादिना, उच्छोलनादि कुर्वाणम्, तथाऽन्यतरेण सुगन्धिद्रव्येणालिम्पन्तम्, तथा विशिष्टधूपेन परक्रिया, धूपयन्तम्, तथा पादात्कण्टकादिकमुद्धरन्तम्, एवं शोणितादिकं निस्सारयन्तं नास्वादयेत् मनसा नाभिलषेत् नापि नियमयेत् सूत्रम् 396 कारयेद्वाचा कायेनेति // शेषाणि कायव्रणगतादीनि आरामप्रवेशनिष्क्रमणप्रमार्जनसूत्रं यावदुत्तानार्थानि।। एवममुमेवार्थमुत्तरसप्तककेऽपितुल्यत्वात्सझेपरुचिःसूत्रकारोऽतिदिशति- एवं इति याः पूर्वोक्ता: क्रिया-रजःप्रमार्जनादिकास्ता: अन्योऽन्यं परस्परत: साधुना कृतप्रतिक्रियया न विधेया इत्येवं नेतव्योऽन्योऽन्यक्रियासप्पैकक इति // 395 // किञ्च से सिया परो सुद्धेण असुद्धेणं वा वइबलेण वा तेइच्छं आउट्टे से० असुद्धेणं वइबलेणं तेइच्छं आउट्टे॥ से सिया परो गिलाणस्स सचित्ताणि वा कंदाणि वा मूलाणि वा तयाणि वा हरियाणि वा खणित्तु कडित्तु वा कट्टावित्तु वा तेइच्छं आउट्टाविज नो तंसा 2,1 / कडुवेयणा पाणभूयजीवसत्ता वेयणं वेइंति, एवं खलु० समिए सया जए सेयमिणं मन्निज्जासि त्तिबेमि ।।सूत्रम् 396 // त्तिबेमि ॥छट्ठओ सत्तिक्कओ॥२-२-६॥ से तस्य साधोः स परः शुद्धेनाशुद्धेन वा वाग्बलेन मन्त्रादिसामर्थ्येन चिकित्सां व्याध्युपशमं आउट्टे त्ति कर्तुमभिलषेत् / तथासा परो ग्लानस्य साधोश्चिकित्सार्थं सचित्तानि कन्दमूलादीनि खनित्वा समाकृष्य स्वतोऽन्येन वा खानयित्वा चिकित्सां कर्तुमभिलषेत् तच्च नास्वादयेत् नाभिलषेन्मनसा, एतच्च भावयेत्-इह पूर्वकृतकर्मफलेश्वरा जीवाः कर्मविपाककृतकटुकवेदना:
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy