________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 9 // 3.3 क्रम: विषय: सूत्रम् नियुक्तिः पृष्ठः पथिकैमिस्वरूपे पृष्टे निरुत्तरत्वम्। 666 तृतीयाध्ययने तृतीयोद्देशकः (उदकादिप्रविधि:) 350-354 - 666-671 3.3.1 प्राणिसंत्रासदोषभयात्साधो र्वप्रादीनामप्रदर्शनम्, आचार्यादिभिः सह विहरणं च। 350 666-667 3.3.2 आचार्यादि सह गच्छतः साधोर्विधिः। 3.3.3 प्रातिपथिकप्रश्नेषु साधोर्निरुत्तरत्वम्। 352 669 3.3.4 पथि हिंसकप्राणिभया दीर्घाध्वनि स्तेनादि-भयचोन्मार्गगमनादिनिषेधः। 353 670 3.3.5 पथि स्तेनादिना लुण्टिते ग्रामे गृहस्थादिभ्योऽकथनम्। 354 क्रमः विषयः सूत्रम् नियुक्तिः पृष्ठः 4 चतुर्थमध्ययनं। भाषाजाताख्यम् 355-363 316-317672-685 4.1 चतुर्थाध्ययने प्रथमोद्देशक: (षोडशविधि वचनविभाग:) ___ 355-358 316-317672-679 4.1.1 भाषाजातशब्दयोर्निक्षेपाः। - 672 4.1.2 उद्देशकद्वयार्थाधिकारः 1 एकवचनादिषोडशविधवचनविभाग: 2 क्रोधाद्युत्पत्तिर्यथा न भवति तथा भाषणविधिः। - 317673 4.1.3 क्रोधादिवाग्निषेधः. षोडशधा वचनं भाषाचतुष्कं च। 355 67 3-674 4.1.4 शब्दस्य कृतकत्वाविष्करणम्। 356 676-677 4.1.5 पुरुषादीन् प्रति साधोर्भाषणविधिः। 357 678 668 // 9 //