________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ प्रथमोद्देशक 689 // वस्त्रग्रहण तत्पक्ष्मनिष्पन्नानि आजकानि भवन्ति, तथा क्वचिद्देशे इन्द्रनीलवर्णः कर्पासो भवति तेन निष्पन्नानि कायकानि, क्षौमिक श्रुतस्कन्धः२ सामान्यकासिकं दुकूलं गौडविषयविशिष्टकार्पासिकं पट्टसूत्रनिष्पन्नानि पट्टानि मलयानि मलयजसूत्रोत्पन्नानि पन्नुन्नं ति चूलिका-१ पशममध्ययन वल्कलतन्तुनिष्पन्नं अंशुकचीनांशुकादीनि नानादेशेषु प्रसिद्धाभिधानानि, तानि च महाघमूल्यानीतिकृत्वा ऐहिकामुष्मिकापाय वस्त्रैषणा, भयाल्लाभे सति न प्रतिगृह्णीयादिति ॥स भिक्षुर्यानि पुनरेवंभूतानि अजिननिष्पन्नानि प्रावरणीयानि वस्त्राणि जानीयात्, तद्यथा सूत्रम् 369 उद्दाणि व त्ति उद्रा:- सिन्धुविषये मत्स्यास्तत्सूक्ष्मचर्मनिष्पन्नानि उद्राणि पेसाणि त्ति सिन्धुविषय एव सूक्ष्मचर्माणः / पशवस्तच्चर्मनिष्पन्नानीति पेसलेसाणि त्ति तच्चर्मसूक्ष्मपक्ष्मनिष्पन्नानि कृष्णनीलगौरमृगाजिनानि- प्रतीतानि कनकानि च इति / विधिः / कनकरसच्छुरितानि, तथा कनकस्येव कान्तिर्येषां तानि कनककान्तीनि तथा कृतकनकरसपट्टानि कनकपट्टानि एवं कनकखचितानि कनकरसस्तबकाञ्चितानि कनकस्पृष्टानि तथा व्याघ्रचर्माणि एवं वग्घाणि त्ति व्याघ्रचर्मविचित्रितानि आभरणानि आभरणप्रधानानि आभरणविचित्राणि गिरिविडकादिविभूषितानि अन्यानि वा तथाप्रकाराण्यजिनप्रावरणानि लाभे सति न प्रतिगृह्णीयादिति // 368 // साम्प्रतं वस्त्रग्रहणाभिग्रहविशेषमधिकृत्याह इच्चेइयाई आयतणाई उवाइकम्म अह भिक्खूजाणिज्जा चउहि पडिमाहिं वत्थं एसित्तए, तत्थ खलु इमा पढमा पडिमा, से भि० 2 उद्देसिय वत्थं जाइजा, तं०- जंगियं वा जाव तूलकडं वा, तह० वत्थं सयं वाणंजाइजा, परो० फासुयं० पडि०, पढमा पडिमा 1 / अहावरा दुच्चा पडिमा-से भि० पेहाए वत्थं जाइज्जा गाहावईवा० कम्मकरी वा से पुव्वामेव आलोइज्जा-आउसोत्ति वा 2 दाहिसि // 689 // मे इत्तो अन्नयरंवत्थं? तहप्प० वत्थं सयंवा० परो० फासुयं० एस० लाभे० पडि०, दुच्चा पडिमा २।अहावरा तच्चा पडिमा-से भिक्खू वा० से जंपुणतं० अंतरिजंवा उत्तरिखं वा तहप्पगारंवत्थंसयं० पडि०, तच्चा पडिमा३।अहावराचउत्था पडिमा-से० उज्झियधम्मियं